Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 221
________________ 000000000 ॐॐॐॐॐॐॐॐॐॐॐॐॐ सूत्रे विशिष्यानभिधानात् कथं गीतार्थस्यैव शृङ्गग्राहिकयोपादानमिति चेत्, पापविवजनकामासङ्गाभ्यामेकाकिविहरणानुज्ञानेनाक्षेपागीतार्थस्यैवाधिकारित्वेन लाभात् , अगीतार्थस्य तदसम्भवाद्, न गीतार्थो गीतार्थापारतन्त्र्येण विहरन् पापं वर्जयितुं शक्तः, ज्ञानं विना सम्यक्स्वरूपाविवेकेन तद्वर्जनासम्भवात् उक्तंच-" अन्नाणी किं काही, किंवा नाही छेयपावगति ।” अत एव न तस्य कामानभिष्वङ्गोऽपि सम्भवति, ज्ञानसाहाय्यविरहेण तदोषावारणात् , केवलागीतार्थविहारनिषेधाचास्य सूत्रस्य गीतार्थविषयत्वम् , उक्तंच-गीअत्थो अविहारो, बीओ गीअत्थमीसओ भणिओ । एत्तो तइअविहारो, नाणुन्नाओ अ जिणवरेहिति ।” अपि चागीतार्थस्य गुरुपारतन्त्र्येणैव ज्ञानसिद्धिः, तस्य पारमार्थिकज्ञानाभावात्, एवं च तस्य स्वोचितसहायलाभो नास्त्येवेति तमुल्लङ्घकाकिविहारस्य निष्कारणत्वेन स्वच्छन्दविहारत्वप्रसङ्गा,तथाच गीतार्थ एवात्राधिकारीति व्यवस्थितम् उक्तंच-"ता गीयंमि इमं खलु तयन्नलाभंतरायविसयंति । सुत्तं अव-10 गंतवं निउणेहिं तंतजुत्तीहिंति।"॥१८२॥ अत्र च महान् विस्तारार्थिनामनुशासनप्रकारः, स च न कात्स्येनात्र विधातुमुचितःप्रसङ्गायातस्यातिविस्तरायोगात्, तथापि सकलसम्मतमिदमनुशास्यतेबहुणा इह जह जह रागद्दोसा लहं विलिजंति। तह तह पयट्टियत्वं एसा आणा जिणिंदाणं ॥१८॥ किंबहुनेह यथा यथा रागद्वेषौ लघु विलीयेते । तथा तथा प्रयतितव्यमेषाज्ञा जिनेन्द्राणाम् ।। १८३ ॥ - इह खलु रागद्वेषौ संसारस्य कारणं, तन्मूलकप्रवृत्तिजनितधर्माधर्माभ्यामेवापरापरशरीरसन्तानरूपसंसारोत्पादनात, कतद्विलये च तदनुत्पत्त्या पुंसामपुनर्भवः सम्भवतीति निर्विवादम् , एवं च यैस्तत्त्वज्ञानादेव मुक्तिरभिधीयते तैरपि तत्त्व विहारो, नाणनास्थ सूत्रस्य गीतावनभिष्वङ्गोऽपि सम्भवानासम्भवात् उक्तंच-पता गीतार्थापारतकविहरणा 00000 Jain Education Inter For Private & Personel Use Only Madainelibrary.org

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240