SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ अध्यात्म ॥१०४॥ वर्तमानतया किष्टाध्यवसायेऽनिवारितकदालम्बनग्रहणेन भ्रंशप्रसङ्गात, भगवनिषिद्धैकाकित्वचरणेनाज्ञाविराधनात.IO स्वायुक्तस्यापि साहाय्यविरहेणाचिरेण तपःसंयमभङ्गप्रसङ्गाच्च तदुक्तं-"इक्कस्स कओधम्मो,सच्छंदगइमइपयारस्स । किंवा करेउ इक्को, परिहरउ कहमकजं वा॥१॥ कत्तो सुत्तत्थागमपडिपुच्छण चोयणा व एगस्साविणओ वेयावच्चं आराहणयावि मर-16 णते॥२॥ पिल्लिजेसणमिक्को, पइन्नपमयाजणाउ निच्चभयं । काउमणोवि अकजं, न तरइ काऊण बहुमज्झे ॥३॥उच्चारपासवणवंतपित्तमुच्छाइमोहिओ इको । सद्दवभाणविहत्थो णिक्खिविउं कुणइ उड्डाहं ॥ ४ ॥ एगदिवसंमि बहुआ, सुहा| असुहाय जीवपरिणामा । इको असुहपरिणओ चइज्ज आलंबणं ल«॥ ५॥ सबजिणपडिकुडं, अणवत्थाथेरकप्पभेओय ।। |इको सुआउत्तोवि हणइ तवसंजमं अइरा ॥६॥त्ति"यस्तु गीतार्थः सोऽपि प्रायो गच्छे वसन् द्रव्यतोऽनेक एव भावत एकः, गच्छगतादिपदवृद्धयैव गुणवृद्धयुपदेशात् ,उक्तंच--"गच्छगओ अणुओगी गुरुसेवी अनिययवासि आउत्तो। संजोएण पयाणं संजमआराहणा भणियत्ति।" अपि च जातकल्पस्यापि पञ्चकादपि हीनतायामसमाप्तकल्पत्वाभिधाना-| दुक्तंच-"जाओ अ अजाओ अदुविहकप्पो अ होइ णाययो। इक्किकोवि यदुविहो, सम्मत्तकप्पो य असमत्तो॥१॥गीअत्थो | जायकप्पो, अगीओ पुण भवे अजाओ आपणगं समत्तकप्पो तदूणगो होइ असमत्तोत्ति ॥२॥” यदा त्वसौ स्वोचितं सहायंका न लभते, तदा तदलाभे तदधीनगुणलाभविरहादनिपुणसहायप्रयुक्तस्य प्रत्युत दोपस्यैव सम्भवात् , सङ्गपरित्यागेन ॥१०४॥ ज्ञानमहिना कामेष्वसजन्नकाक्यपि विहरेत,यदागमः-"ण या लभिजा निउणं सहायं गुणाहियं वा गुणओ समं वा। इक्कोवि पावाइ विवजयंतो विहरेज कामेसु असज्जमाणोत्ति ।” एवं विहरतश्चास्यैव द्रव्यभावाभ्यामेकत्वं समुज्जीवति । नन्वत्र 12.0000000000000000000 dan man For Private Personal use only
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy