Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 174
________________ अध्यात्म० नामप्यवाधितमिति परास्तम्, तयोर्द्वयोः स्वतन्त्रत्वात्, अन्यथैकस्यातिरिक्तत्वेऽपरस्य तदभावरूपत्वे विनिगमनाविरहॐ प्रसङ्गात् ॥ १५१ ॥ अथ चारित्रस्य जीवलक्षणत्वात् कथं तत्परित्यागे सिद्धानां जीवलक्षणं समुज्जीवेदित्याशङ्कायामाहजं च जियलक्खणं तं उवइडं तत्थ लक्खणं लिंगं । तेण विणा सो जुज्जइ धूमेण विणा हुयासु ॥ १५२ ॥ ॥ ८१ ॥ Jain Education यच्च जीवलक्षणं तदुपदिष्टं तत्र लक्षणं लिङ्गम् । तेन विना स युज्यते धूमेन विना हुताश इव ।। १५२ ।। " नाणं च दंसणं चेव चरितं च तवो तहा । चीरिअं उवओगो अ एयं जीयस्स लक्खणं " इत्यनेन चारित्रस्य जीवलक्षणत्वप्रतिपादनात् कथं तत्परित्यागे सिद्धानां जीवत्वम्, इत्यत्रेदमुत्तरं यदत्र लक्षणशब्दो लक्ष्यतेऽनेनेति व्युत्पत्त्या लिङ्गार्थकः, एवं च चारित्रतपसी जीवस्य लिङ्गे अभूतांन ते विनाऽपि सिद्धानां किंचित् क्षूयते, लिङ्गं विनापि ॐ लिङ्गिनः संभवात् न च नैर्लक्षण्यापत्तिः, असाधारणस्योपलक्षणस्य जागरूकत्वात्, अत एवान्तरङ्गं तलक्षणमनूद्यैव बहिलक्षणाभिधानायैतद्गाधाधिकारः, युक्तं चैतत्, अन्यथा चेष्टादीनामपि जीवलक्षणत्वेन प्रसिद्धत्वात्, तद्विरहिणां सिद्धानां नैर्लक्षण्यप्रसङ्गात्, बहिर्लक्षणमेवेदं नत्वान्तरङ्गमितिचेत्तदिदमावयोः समानं, चेष्टाया बहिस्त्वं शरीरपरिणामित्वरूपं सङ्गच्छते न तु चारित्रेऽपीतिचेन्न, बहिर्विज्ञायमानत्वस्यासार्वदिकभावत्वस्य वा बहिस्त्वस्योभयत्र तुल्यत्वात् यच्च व्यव| दानाश्रवचेष्टाप्रतिपन्थिपरिणामा एव तपश्चारित्रचेष्टा नैश्चयिक्यः सिद्धानामबाधिता एवेति कश्चित्, तदपि न, तत्त्वतस्ता| दशपरिणामानां तेष्वभावात्, तत्कर्माभावेषु तत्त्वविवक्षायामुपचारप्रसङ्गात्, न च तादृशोऽप्युपचारः प्रामाणिको, विनागमं तस्य निर्मूलत्वादिति दिग्॥ १५२ ॥ नन्वेवं सिद्धानां वस्तुतः सच्चारित्राभावे निश्चयनयेन ज्ञाने ज्ञानदर्शनचारित्राभेदवृत्ति For Private & Personal Use Only परीक्षा वृ० ॥ ८१ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240