Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 203
________________ 0000000000000000000000 वतीति तज्जातीया अपि सत्यपि ज्ञानादिसाम्राज्ये न केवलिनो भवेयुः, किंच तीर्थकरेऽसम्भवदतीर्थकरत्वं सामाकान्यकेवलिनामपि सम्भवेदिति तस्मात्पक्षपातमात्रमेतत्, परमौदारिकशरीरं चाशौचनिरासप्रवणं यदि स्वसामग्र्यधीनं सम्भवेत्तर्हि स्त्रीणामपि प्राप्तकैवल्यानामशौचनिरासाय प्रभवेन्नो चेन्न संभवेदिति सङ्केपः ॥ १६९ ॥ उपसंहरतिइय इत्थीणं सिद्धी सिद्धा सिद्धंतमूलजुत्तीहि । एयं असदहंता चिक्कणकम्मा मुणेयवा ॥ १७०॥ इति स्त्रीणां सिद्धिः सिद्धा सिद्धान्तमूलयुक्तिभिः । एतामश्रद्दधतः दृढकर्माणो ज्ञातव्याः ।। १७० ॥ स्पष्टा एवं च प्रासाधि स्त्रीणां निर्वाणं, तत्सिद्धौ च सिद्धाः सिद्धानां पञ्चदश भेदाः, तत्सिद्धौ च सिद्धं सप्रसङ्गमध्यात्मनिरूपणम् , अथैतदुपनिषद्भूतमुपदिशति-- एयं परमरहस्सं एसो अज्झप्पकणगकसवहो। एसा य परा आणा संजमजोगेस जो जत्तो॥ १७१॥ एतत्परमरहस्यमेषोऽध्यात्मकनककषपट्टः । एषा च पराज्ञा संयमयोगेषु यो यत्नः ॥ १७१ ॥ 'एतदेव खलु सकलनयप्रमाणव्युत्पादनप्रवणस्य प्राक्प्रपञ्चस्योपनिषद्भूतं यः संयमयोगेषु व्यापारः' ज्ञानस्य विरतिफलत्वात् , तन्मयस्य शास्त्रस्य तत्फलवत्तयैव फलवत्त्वात्, तथाच पारमाणे "सबेसि पिणयाणं बहुविहवत्तवयं णिसामित्ता । तं सबणयविसुद्धं जं चरणगुणडिओ साहूत्ति ।” नन्वेवं वादग्रन्थस्यास्य वादिपराजय एव फलं नतु विरतिरिति न पारमार्थिकं फलमितिचेन्न, विजिगीषूणां वादिपराजयस्य फलत्वेपि तत्त्वनिर्णिनीषूणां तत्त्वनिर्णयद्वारा विरतेरेव फलत्वात्, एष एव चाध्यात्मभावनायाध्यात्म्यपरीक्षानिबन्धनम् , कनकस्येव कषोपललेखा, बाह्यकरणव्या இருமுருருருOேGGE Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240