Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मुल्लेणत्ति ।" ननु तथापि मोक्षेच्छादिरूपप्रवृत्तिसामग्यां सत्यां कर्मदोषादेव न प्रवृत्तिरितिचेन्न, कर्मदोषस्यानिर्णयात्, अविवेकादप्रवृत्तेस्तन्निरासायोपदेशादित्युक्तप्रायम् ॥ १७७ ॥ ननु तथापि दुष्कृतगर्हामात्रेणैव मिथ्यादुष्कृतादिदानात् पापनिवृत्तिर्भविष्यतीत्याशङ्कायामाहजोपावंगरहंतो तं चेव निसेवए पुणो पावं । तस्स गरहावि मिच्छा अतहकारोहि मिच्छत्तं ॥ १७८॥
यः पापं गर्हस्तञ्चैव निषेवते पुनः पापम् । तस्य गर्दापि मिथ्याऽतथाकारो हि मिथ्यात्वम् ॥ १७८ ॥ IoT संयमविषयायां हि प्रवृत्तौ वितथासेवनायां मिथ्यादुष्कृतदानप्रसूता गर्दा दोषापनयनायालं नतुपेत्यकरणगोचरायां,
नाप्यसत्करणगोचरायां। उक्तं च-"संजमजोगे अब्भुट्टियस्स जं किचि वितहमायरियं । मिच्छा एयंति वियाणिऊण मि-19 च्छंति कायर्वति ।” अत एव प्रतिक्रमणीयपापकर्माकरणमेवोत्सर्गतः प्रतिक्रमणमुक्तम्-" जइवि पडिक्कमियवं, अवस्स काऊण पावयं कम्मं । तं चेव ण कायवं, तो होइ पए पडिक्कतोत्ति ।" नन्वेवं देशविरतस्य प्रतिक्रमणादिकं न स्यादितिचेन्न, मे पदार्थस्य मर्यादावस्थानरूपस्य तत्राप्यबाधाद्, यस्तु दुष्टान्तरात्मा मर्यादायामनवस्थित एव मिथ्यादुष्कृतं प्रयच्छति | तस्यैव प्रत्यक्षमृषावादादिना तत्फलशून्यत्वादुक्तंच-"जंदुक्कडंति मिच्छा, तं चेव निसेवए पुणो पावं । पच्चक्खमुसावाई, मायानियडीपसंगो यत्ति ।" यस्तु भूयस्तत्कारणमपूरयन्नेव मिथ्यादुष्कृतं दत्ते तस्यैव तत्फलवत्तदुक्तम्-"जं दुक्कडंति | | मिच्छा, तं भुजो कारणं अपूरंतो।तिविहेण पडिक्कतो, तस्स खलु दुक्कडं मिच्छत्ति ।" नन्वतीतस्यैव पापस्य गहों नत्वनागतस्य, तथाचानागतकाले तदासेवनायामपि नातीतपापनिवर्तकस्य मिथ्यादुष्कृतदानस्य निष्फलत्वमितिचेन्न, नहि
305OGGGOOOO333333333GGIO
GOGOGOGOOG200095660GGOG
Jain Education
a
l
For Private & Personel Use Only
A
ww.jainelibrary.org

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240