Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
3@
@@eeDo@
अध्यात्मबलकालसोयणाए अलसा चिट्ठति जे अकयपुण्णा।ते पत्थिता वि लहुं सोइंति सुहं अपावंता ॥१७६॥ परीक्षावृ० ॥१०॥
____ बलकालशोचनयाऽलसास्तिष्ठन्ति येऽकृतपुण्याः । ते प्रार्थयन्तोऽपि लघु शोचन्ति सुखमप्राप्नुवन्तः ॥ १७६ ॥ जह णाम कोइ पुरिसो न धणट्ठा निधणोवि उज्जमइ । मोहाइपत्थणाए सो पुण सोएति अप्पाणं॥१७७॥
यथा नाम कश्चित्पुरुषो न धनार्थे निर्धनोऽप्युद्यच्छति । मोघया प्रार्थनया स पुनः शोचत्यात्मानम् ॥ १७७ ।। ये खलु बलकालशोचनयैव धर्म नाहतवन्तो न ते मरणभयभीताः प्रार्थनामात्रेण वाञ्छितसुखमामुवन्ति, न हि निर्धनः पुमाननुद्यच्छन् धनेच्छामात्रेण धनं लभते, न खलूपायेच्छामात्रेणोपेयलाभः, अपितु तया तदुपायेच्छा, ततस्तत्र प्रवृत्तिस्ततश्च तल्लाभ इति; ननु स्वप्रार्थनामात्रस्याकिञ्चित्करत्वेपि भगवत्प्रार्थनयवेष्टसिद्धिर्भविष्यतीतिचेन्न, क्षीणरागद्वेषाणां भगवतां निश्चयतः प्रार्थितसुखादायकत्वात्तदुपदिष्टरत्नत्रयाराधनयैव मोक्षप्राप्तौ ततस्तत्प्राप्तिव्यवहारात्, अत एव-"आरुग्गबोहिला, समाहिवरमुत्तमं दितु ।" इतीयमसत्यामृषाभाषा उक्तंच-"भासा असच्चमोसा, णवरं भत्तीइ भासिया एसा । ण हु खीणपेमदोसा, दिंति समाहिं च बोहिंच ॥१॥ जं तेहिं दायचं तं दिन्नं जिणवरेहिं 6 सवेहिं । दंसणनाणचरित्तस्स मोक्खमग्गस्स उवएसोत्ति ॥२॥" नन्वेवं संयमेप्युद्यच्छतां तादृशप्रार्थनाऽकिञ्चिकरीतिचेन्न, वन्दनादिकारिणामपि वन्दनादिप्रत्ययिककायोत्सर्गाभिलाषवत् तदभिलाषस्य तदभिवृद्धितत्प्रत्ययिकनिर्जराहेतुत्वात्, अनुद्यच्छतोपि ततस्तल्लाभ इतिचेन्न, तस्य भगवदुपदिष्टकारणाऽ ऽराधनपर्यवसन्नदानार्थासम्भवेन तभाषाया अतथात्वात्तदुक्तं-"लद्धिल्लियं च बोहिं, अकरतो णागयं च पत्थितो। अन्नं दाई बोहिं, लन्भिसि कयरेण
இருருருருருருரு
॥१०
॥
@@@@@@
Jain Education
a
l
For Private & Personel Use Only
rjainelibrary.org

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240