Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अध्यात्म
॥८७॥
000000000000000000000000
तस्स मयं थीसिद्धा जे पुष्विं चेव खीणथीवेया। एवं पुरिसणपुंसा थीपज्जाएण नो सिद्धी ॥१६॥ परीक्षा वृ०
.. तस्य मतं स्त्रीसिद्धा ये पूर्वमेव क्षीणस्त्रीवेदाः । एवं पुरुषनपुंसकौ स्त्रीपर्यायेण नो सिद्धिः ॥ १६० ॥ चरणविरहेण हीणत्तणेण पावपयडीण बाहुल्ला । मणपगरिसविरहाओ सङ्घयणाभावओ चेव ॥१६१॥18
चरणविरहेण हीनत्वेन पापप्रकृतीनां बाहुल्यात् । मनःप्रकर्षविरहात् संहननाभावतश्चैव ॥ १६१ ।। इह खलु क्षपणकस्येदमभिप्रेतं " इत्थीलिङ्गसिद्धा" इतिसूत्रे लिङ्गं वेदरूपमधिकृतं नतु इत्थीए लिङ्गं इथिलिङ्गम् , | "इत्थीए उवलक्खणं ति वुत्तं भवइ, तं च तिविहं वेदो सरीरंणेवत्थं च, इह सरीरनिवत्तीए अहिगारो, न वेयनेवत्थेहिं ति" नन्द्यध्ययनचूर्युक्तं स्त्रीशरीररूपं, एवं च ये पूर्व क्षीणस्त्रीवेदाः सन्तः सिद्धास्ते स्त्रीलिङ्गसिद्धाः, एवं ये पूर्व क्षीणपुरुषवेदाः सन्तः सिद्धास्ते पुरुषलिङ्गसिद्धाः, ये च पूर्व क्षीणनपुंसकवेदाः सन्तः सिद्धास्ते नपुंसकलिङ्गसिद्धाः, अमुमेवार्थ “वीस णपुंसगवेया इत्थीवेयंमि हुंति चालीसा। पुंवेए अडयाला एगसमयंमि सिझंति ॥१॥” इत्यस्मत्सिद्धान्तोप्यनुसरति । शरीरनिवृत्तिमधिकृत्य तु पुंशरीरावस्थित एव जन्तुः सिद्ध्यति, स्त्रीशरीरेण मोक्षानवाप्तेः। यतः स्त्रीणां तावदुःशीलतया भीरुतया ह्रीनिमग्नतया चाष्टादशसहस्रशीलाङ्गपरिकलितं परमसाहससाध्यमाचेलक्यरूपमूलगुणावगुण्ठितं चारित्रमेव नोदेतीति रत्नत्रयसाम्राज्यं विना कुतो मोक्षप्राप्तिः, एवं पुरुषेभ्यो हीनत्वादपि न स्त्रीणां On८७॥ मुक्तिः, नहि हीनानामुत्कृष्टपदप्राप्तिः सम्भवति, अपि च स्त्रीत्वं तावन्महापापेन मिथ्यात्वसहायेन जन्तुनिवर्तय
१ स्त्री.।
भवर तेच लिहिला प्रतिस्त्र का विकास सहनामी सङ्गयणाभावओ ने सिद्धास्ते पुरुषकप, एवं च ये पूर्व कारणेवत्थं च, इह सरीरसत नतु इत्थीए लिङ्ग,
OOOOOOOOOOOOOOOOO OOOOOO
Jain Education in
For Private
Personel Use Only
ATMainelibrary.org

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240