Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कस्तु तथाभूतस्तत्त्वतो यतिरेवेति चातुर्विध्यं व्यवतिष्ठत इतिचेत्, नूनं गुणं विना वेषधरणे विडम्बकचेष्टैव सा, अध्यात्म० ॐ एतेनैकोनषष्टिरेव जीवास्त्रिषष्टिः शलाकापुरुषा इति व्यपदेशवत्रिविधोपि सङ्घो विवक्षावशाच्चतुर्विधो व्यपदिश्यत ॥ ८९ ॥ इति निरस्तं, स्यादेतत्, संभवतु नाम चारित्रलेशः स्त्रीणां यद्वलादिमाः साध्वीव्यपदेशमासादयेयुः, न च मोक्षहेतुस्तत्प्रकर्षोपि तासु संभवी, मैवं, स्त्रीत्वेन समं रत्नत्रयप्रकर्षस्य विरोधासिद्धेः, तस्य शैलेश्यवस्थाचरमसमयभावित्वेनादृष्टॐ त्वात्तददर्शने च स्वभावत एव छायातपयोरिव तयोः प्रत्यक्षेण विरोधाग्रहात्, प्रत्यक्षाप्रवृत्तौ चानुमानस्याप्यवृत्तेः, ॐ आगमस्य तद्विरोधप्रतिपादकस्याश्रवणात्, प्रत्युत तदविरोधप्रतिपादकस्यैव जागरूकत्वात् अधिकमुपरिष्टाद्वक्ष्यते । ॐ अथ स्त्रीत्वसमनियता माया विना तन्निवृत्तिं न निवर्त्तत इति कथं तदनिवृत्तौ चारित्रप्रकर्ष इति चेत्तर्हि पुंस्त्वसमनियतं क्रूरत्वादिकमपि विना तन्निवृत्तिमनिवर्त्तमानं कथं चारित्रप्रकर्षे न विरुन्ध्यादिति, अस्वाभाविकत्वासार्वदिकत्वे ! | उभयत्र तुल्ये ॥ १६३ ॥ अथ हीनत्वरूपं द्वितीयं हेतुं दूषयितुमाह
तु
हीणत्तं पुण नाणं लद्धिं इडिं बलं च अहिगिच्च । णो पडिकूलमसिद्धं तिरयणसारंमि संतंमि ॥१६४॥ हीनत्वं पुनर्ज्ञानं लब्धिमृद्धिं बलं चाधिकृत्य । नो प्रतिकूलमसिद्धं त्रिरत्नसारे सति ।। १६४ ।।
न खलु स्त्रीणां ज्ञानापेक्षया पुरुषेभ्यो हीनत्वं मोक्षप्राप्तिप्रतिकूलं, माषतुषादीनां तादृशज्ञानं विनापि तत्प्राप्तिश्रवणात्, अगीतार्थानां गीतार्थपारतन्त्र्यस्यैव ज्ञानफलवत्तया ज्ञानरूपत्वात्तथाच हारिभद्रं वचः " गुरुपारतंतनाणं सद्दहणं एयसंगयं चेव । एत्तो उ चरित्तीणं मासतुसाईण निद्दिति ॥ १ ॥ " चारित्रप्रकर्षेण केवलज्ञानावाप्तेः परमभावदशायाम
Jain Education Inter
90009000
(CHO
For Private & Personal Use Only
परीक्षा वृ०
॥ ८९ ॥
nelibrary.org

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240