Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
परीक्षावृ०
अध्यात्म र्षभनाराचसंहननपर्यवसितत्वेनात्माश्रयात्; अथ सप्तमनरकपृथ्वीगमनयोग्यत्वाभावेन विशिष्टमनोवीर्यपरिणत्यभा
वोऽनुमीयते, तेन च वज्रर्षभनाराचसंहननाभाव इति चेत्तत्रापि योग्यता यदि वज्रर्षभनाराचसंहननरूपा तदान्यो
न्याश्रयः, यदि च मनःपरिणतिविशेषरूपा तदा तदभावेन तदभावसाधने आत्माश्रयः, तादृशाशुभमनोवीर्यपरिकिणतिं विनापि वज्रर्षभनाराचसंहननस्य चरमशरीरिणां सम्भवेन व्यभिचारश्च; नच सप्तमनरकपृथ्वीगमनयोग्यत्वा
भावनोत्कृष्टाशुभमनोवीर्यजातीयवीर्याभावोऽनुमीयते, तेन च वज्रर्षभनाराचसंहननाभावोऽनुमास्यते इति(चेन्न),योग्यताया दुर्वचत्वादुक्तान्तर्भावे चोक्तदोषात्, एवं चक्रकानवस्थादिदूषणकदम्बकमुद्भावनीयम् । ___ एवं व्यवस्थिते स्त्रीनिर्वाणसाधनायानुमानमाहुः-मनुष्यस्त्रीजातिः कयाचिव्यक्त्या मुक्त्यविकलकारणवत्या तद्वती प्रव्रज्याधिकारित्वात् पुरुषवत्, न चैतदसिद्धम्। “गुविणी बालवुड्डाय पवावेउंण कप्पइ" इति सिद्धान्तेन तासां तदधिकारित्वप्रतिपादनात् , विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानान्तरीयकत्वादिति । ननु प्रव्रज्याधिकारस्य पारम्पर्येण मोक्षहेतुतयैवनिर्वाहः, न चैवमल्पायाससाध्ये तद्धेतुदेशविरत्यादावेव प्रवृत्तिः सङ्गच्छेत, नतु बह्वायाससाध्यसर्वविरताविति वाच्यम्, देशविरत्यादेर्भूयोभवघटितपारम्पर्येण मोक्षहेतुत्वेऽपि चारित्रस्यैवाल्पभवघटितपारम्पर्येण मोक्षहेतुत्वात्तादृशपारम्पर्येण मोक्षार्थितया तत्र प्रवृत्तेर्युक्तत्वात्कथमन्यथा दुष्षमाकालवर्तिनो मुमुक्षवस्तत्र प्रवर्तिष्यन्त इतिचेन्न,विना कारणवैकल्यम|धिकारिणः सामान्यतो मुमुक्षामात्रेणैव प्रवृत्तेः, अन्यथा विपरीतशङ्कया प्रवृत्तिप्रतिबन्धः । किंचैवं देशविरतानामिव |संयतीनां पारम्पर्येणैव मोक्षाधिकारित्वमभिधानीयं स्यात्, अन्यथाऽधिकारिणः सर्वदा सामग्रीवैकल्येऽनधिकारित्वं
0000000000000000000000०६
000000000000000
Jan Education in
For Private Personal use only
R
ainelibrary.org

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240