Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 199
________________ तह इत्थित्तं ण य पुण्णकलालाना केवलिनां भवेत् । निर्विवादम् , एवं चात्रिखानेपथ्यस्य वा OOGRESOOGSPOOOOOO स्यात्तस्मान्न किंचिदतत्, एवं मनुष्यस्त्री काचिन्निवात्यविकलतत्कारणत्वात् पुरुषवत् इत्यप्याहुः ॥१६६॥ एवमाचायनिराकृतोऽपि क्षपणको दण्डेन ताडितोऽपि बुभुक्षितो बलीर्वद्द इव पुनर्मुखं प्रक्षिपतिकीवस्स कप्पिअस्सिव इथिए कप्पिआई सिद्धी वि।ण विणा विसिहचरियं तासिं तु विसिट्टकम्मखओ॥ क्लीबस्य कल्पितस्येव स्त्रिया: कल्पितायाः सिद्धिरपि । न विना विशिष्टचयो तासां तु विशिष्टकर्मक्षयः॥१६७ ॥ पावं तह इत्थित्तं णय पुण्णफलाण केवलीण हवे । परमासुइभूयाणं ण य परमोरालिओ देहो ॥१६॥ पापं तथा स्त्रीत्वं नच पुण्यफलानां केवलिनां भवेत् । परमाशुचिभूतानां नच परमौदारिको देहः ॥ १६८॥ - ननु जातिनपुंसकस्य तावन्न मोक्षः अपि तु कृत्रिमस्येति निर्विवादम्, एवं चाकृत्रिमायाः स्त्रियोपि न मोक्षोऽपि तु गृहीतश्रामणस्य पुंस एव केनचिद्विद्याधरादिना विद्यामहिन्ना कृतस्त्रीशरीरस्य धृतस्त्रीनेपथ्यस्य वा सतः कृत्रिमस्त्रीकृतस्य स्यात्कदाचित् मोक्षः, ननु जातिनपुंसकस्य सम्यग्दर्शनादिकारणवैकल्यान्न मुक्तिः, स्त्रियास्तु तदसम्भवात् सम्भवत्येव मुक्तिरित्युपदर्शितमेवेतिचेन्न; न खलु ज्ञानादित्रयमाहत्यैव मुक्तिजनकमपि तु केवलज्ञानादिप्रतिपन्थिविचित्रकर्मक्षयद्वारा, स्त्रियाश्च वेदमोहनीयादिक कर्म पुरुषेभ्यः प्रबलमिति निर्विवादम् , प्रबलं च कर्म प्रबलेनैवानुष्ठानेन क्षीयते, अन्यथा स्थविरकल्पेनैव मोक्षसिद्धौ विपुलनिर्जरार्थिनो जिनकल्पादिकं न प्रतिपद्येरन् , एवं च पुरुपापेक्षया प्रबलकर्मणां स्त्रीणां पुरुषेभ्यो विशिष्टमेव चारित्रं तत्क्षपणक्षम स्यात्, नच तथा श्रूयते "जिनकप्पिया इत्थी ण हवई" इत्यादिना स्त्रीणां जिनकल्पादिनिषेधात्, किन्तु तेभ्यो हीनमेव, तथाच तासां हीनेन चारित्रेण कथं DOOOOOOOOOOOOOOOOOOOOO १ For Private Personal Use Only en duen www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240