Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अध्यात्म०
॥ ९० ॥
Jain Education
95000665959556
च
तज्जातीयस्य न परमपदयोग्यता, नच स्त्रीजातौ तीर्थकरत्वलक्षणं परममहर्द्धिकत्वमिति न तज्जातीयानां मुक्तिरितिचेन्न, तादृशव्याप्तौ प्रमाणाभावात्, असिद्धेश्च, स्त्रीणामपि कासांचित् परमपुण्यप्रकर्षेण तीर्थकृत्त्वाविरोधाद्, ननु स्त्रीत्वबन्धस्यानन्तानुबन्धिप्रत्ययकत्वात् तीर्थकर नामकर्मबन्धकस्य प्रकृष्ट सम्यग्दर्शनप्रत्ययकत्वात् स्त्रीत्वतीर्थकृत्त्वयोर्विरोध इतिचेन्न, स्त्रीवेदं बद्धानन्तानुबन्धिप्रक्षये विशुद्धाध्यवसायेन तीर्थकर नामकर्मबन्धसम्भवादुक्तविरोधासिद्धेः, अन्यथा विना स्त्रीवेदं जिनानां तत्क्षपणानुपपत्तेः, स्त्रीवेदाविरोधेपि स्त्रीत्वं विरुद्धमितिचेन्न, ॐ स्वकारणाधीनाभ्यां स्त्रीशरीरनिर्वृत्तिस्त्रीवेदाभ्यां स्त्रीत्वस्यार्थसमाजसिद्धत्वात्, एतेन मल्लेर्भगवतः प्राग्भवे स्त्रीत्वजिननाम्नोरुभयोरर्जनं विरुद्धमिति परास्तम्, प्रबलपुण्यप्राग्भाराणां पापप्रकृतिनिस्पन्दभूतं स्त्रीत्वम् कादाचित्कमित्येव च तस्याश्चर्यभूतत्वमिति गीयते, यत्तु मल्लेर्भगवतः स्त्रीत्वे शलाकापुरुत्वव्यवहारो न स्यादिति तज्जाल्मगोष्ठीप्रलापमात्रम्, स्त्रीत्वेपि तस्य पुरुषौपयिकधर्मोपदेशादिनातिशयमहिम्ना च पुरुषत्वव्यवहाराविरोधात् अथ पुरुषानभि| वन्द्यत्वादासां चारित्रयऽमहर्द्धिकत्वमनुमीयत इतिचेन्न, असिद्धेस्तीर्थकरजननीनां जगद्वन्द्यत्वात्, शिष्याणामप्याचार्यानभिवन्द्यत्वेन व्यभिचाराच्च, साध्वीनां साधुमात्रानभिवन्द्यतया चारित्रहानिरनुमीयत इतिचेन्न, शैक्षे व्यभिचारात्, व्याप्तिग्राहकप्रमाणाभावाच्च बलापेक्षयापि हीनत्वमप्रयोजकम्, अन्यथा स्त्रीभ्योऽपि हीनबलाः पवादयः पुरुषा रत्न- 5 त्रयसाम्राज्ये सत्यपि न मुच्येरन्, हीनबलानां विशिष्टचर्यारूपं चारित्रमेव न स्यादितिचेन्न, यथाशक्त्याचरणरूपस्य () चारित्रस्य तेषामप्यविरोधात्, जिनकल्पादिविशिष्टसामर्थ्यविरहेऽपि सिद्धेः प्रतिपादनादाह च "वादविकुर्वणत्वा
॥ ९० ॥
900000
परीक्षा वृ०
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240