SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ अध्यात्म० ॥ ९० ॥ Jain Education 95000665959556 च तज्जातीयस्य न परमपदयोग्यता, नच स्त्रीजातौ तीर्थकरत्वलक्षणं परममहर्द्धिकत्वमिति न तज्जातीयानां मुक्तिरितिचेन्न, तादृशव्याप्तौ प्रमाणाभावात्, असिद्धेश्च, स्त्रीणामपि कासांचित् परमपुण्यप्रकर्षेण तीर्थकृत्त्वाविरोधाद्, ननु स्त्रीत्वबन्धस्यानन्तानुबन्धिप्रत्ययकत्वात् तीर्थकर नामकर्मबन्धकस्य प्रकृष्ट सम्यग्दर्शनप्रत्ययकत्वात् स्त्रीत्वतीर्थकृत्त्वयोर्विरोध इतिचेन्न, स्त्रीवेदं बद्धानन्तानुबन्धिप्रक्षये विशुद्धाध्यवसायेन तीर्थकर नामकर्मबन्धसम्भवादुक्तविरोधासिद्धेः, अन्यथा विना स्त्रीवेदं जिनानां तत्क्षपणानुपपत्तेः, स्त्रीवेदाविरोधेपि स्त्रीत्वं विरुद्धमितिचेन्न, ॐ स्वकारणाधीनाभ्यां स्त्रीशरीरनिर्वृत्तिस्त्रीवेदाभ्यां स्त्रीत्वस्यार्थसमाजसिद्धत्वात्, एतेन मल्लेर्भगवतः प्राग्भवे स्त्रीत्वजिननाम्नोरुभयोरर्जनं विरुद्धमिति परास्तम्, प्रबलपुण्यप्राग्भाराणां पापप्रकृतिनिस्पन्दभूतं स्त्रीत्वम् कादाचित्कमित्येव च तस्याश्चर्यभूतत्वमिति गीयते, यत्तु मल्लेर्भगवतः स्त्रीत्वे शलाकापुरुत्वव्यवहारो न स्यादिति तज्जाल्मगोष्ठीप्रलापमात्रम्, स्त्रीत्वेपि तस्य पुरुषौपयिकधर्मोपदेशादिनातिशयमहिम्ना च पुरुषत्वव्यवहाराविरोधात् अथ पुरुषानभि| वन्द्यत्वादासां चारित्रयऽमहर्द्धिकत्वमनुमीयत इतिचेन्न, असिद्धेस्तीर्थकरजननीनां जगद्वन्द्यत्वात्, शिष्याणामप्याचार्यानभिवन्द्यत्वेन व्यभिचाराच्च, साध्वीनां साधुमात्रानभिवन्द्यतया चारित्रहानिरनुमीयत इतिचेन्न, शैक्षे व्यभिचारात्, व्याप्तिग्राहकप्रमाणाभावाच्च बलापेक्षयापि हीनत्वमप्रयोजकम्, अन्यथा स्त्रीभ्योऽपि हीनबलाः पवादयः पुरुषा रत्न- 5 त्रयसाम्राज्ये सत्यपि न मुच्येरन्, हीनबलानां विशिष्टचर्यारूपं चारित्रमेव न स्यादितिचेन्न, यथाशक्त्याचरणरूपस्य () चारित्रस्य तेषामप्यविरोधात्, जिनकल्पादिविशिष्टसामर्थ्यविरहेऽपि सिद्धेः प्रतिपादनादाह च "वादविकुर्वणत्वा ॥ ९० ॥ 900000 परीक्षा वृ० For Private & Personal Use Only jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy