SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 000000000000000000000000 सिद्धं च ज्ञानहीनत्वमपि, एतेन स्त्रियो न निर्वाणभाजः विशिष्टपूर्वाध्ययनानधिकारित्वादभव्यवदित्यपास्तम् , एवं लब्ध्यपेक्षया हीनत्वमपि तासां न प्रतिकूलं, वादविक्रियाचारणादिलब्धिहेतुसंयमविशेषविरहे कथं तासां तदधिकमोक्षहेतुतत्सत्त्वमिति हि परस्याशयः, सोऽयं दुराशयः,माषतुषादीनां लब्धिविशेषहेतुसंयमाभावेपि मोक्षहेतुतच्छवणात्, क्षायोपशमिकलब्धिविरहेपि क्षायिकलब्धेरप्रतिघातात्, अन्यथावधिज्ञानादिकमुपमृद्य केवलज्ञानस्याप्रादुर्भावप्रसङ्गात्, यच्च न तु लब्धीनां संयमविशेषहेतुकत्वमागमिक, कर्मोदयक्षयक्षयोपशमोपशमहेतुकतया तासां तत्रोदितत्वादित्याद्युक्तं तत्सामान्याभिप्रायेण, चक्रवर्तिबलदेववासुदेवत्वादिप्राप्तयोपि हि लब्धयो न च संयमसद्भावनिबन्धना तत्माप्तिरित्यग्रिमग्रन्थपर्यालोचनया तथालाभात्, अन्यथा कफविपुण्मलामर्शेत्यादिना लब्धीनां योगजन्यत्वप्रतिपादनानुपपत्तेः, अपिच लब्धिहीनत्वमपि तस्यामसिद्धम् , चक्रवादिलब्धिविरहेपि आमशौषध्यादीनां भूयसीनां भावात् , न च सर्वलब्धिसंपन्नत्वं कस्यापि संभवति, मुक्तिगामिनि वासुदेवत्वलब्धिहीनत्वात्, न च क्षायोपशमिकादिसकललब्धिसंपन्नत्वमप्येकस्य सम्भवति, नानाजन्तुपरिणामवैचित्र्याधीनवैचित्र्याणां तासामेकत्रासम्भवात् , एतेन कर्मक्षये क्षायोपशमिकलब्धिमात्रमुदेतीति कस्यचिन्मतमपास्तम् , क्षयजनकानामध्यवसायानां क्षयोपशमजनकरध्यवसायैरत्यन्तसाजात्यविरहात् अत एवोक्तं " उदयखयखओवसमोवसमसमुत्था बहुप्पगारा उ। एवं परिणामवसा लद्धीओ हुँति जीवाणं ति" ऋद्ध्यपेक्षयापि न तासां हीनत्वं, रत्नत्रयसाम्राज्य सत्याध्यात्मिकीमृद्धिमाश्रित्य तदसिद्धेः, बाह्य_पेक्षयाऽमहर्द्धि-12 कत्वादन्यथा तीर्थकराद्यपेक्षयाऽमहर्द्धिका गणधरादयो न सिद्धिसौधमध्यासीरन् । अथ यजातीये न परममहर्द्धिकत्वं ஒFOGGGGGGEOGGE Jain Education onal For Private & Personel Use Only How.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy