________________
कस्तु तथाभूतस्तत्त्वतो यतिरेवेति चातुर्विध्यं व्यवतिष्ठत इतिचेत्, नूनं गुणं विना वेषधरणे विडम्बकचेष्टैव सा, अध्यात्म० ॐ एतेनैकोनषष्टिरेव जीवास्त्रिषष्टिः शलाकापुरुषा इति व्यपदेशवत्रिविधोपि सङ्घो विवक्षावशाच्चतुर्विधो व्यपदिश्यत ॥ ८९ ॥ इति निरस्तं, स्यादेतत्, संभवतु नाम चारित्रलेशः स्त्रीणां यद्वलादिमाः साध्वीव्यपदेशमासादयेयुः, न च मोक्षहेतुस्तत्प्रकर्षोपि तासु संभवी, मैवं, स्त्रीत्वेन समं रत्नत्रयप्रकर्षस्य विरोधासिद्धेः, तस्य शैलेश्यवस्थाचरमसमयभावित्वेनादृष्टॐ त्वात्तददर्शने च स्वभावत एव छायातपयोरिव तयोः प्रत्यक्षेण विरोधाग्रहात्, प्रत्यक्षाप्रवृत्तौ चानुमानस्याप्यवृत्तेः, ॐ आगमस्य तद्विरोधप्रतिपादकस्याश्रवणात्, प्रत्युत तदविरोधप्रतिपादकस्यैव जागरूकत्वात् अधिकमुपरिष्टाद्वक्ष्यते । ॐ अथ स्त्रीत्वसमनियता माया विना तन्निवृत्तिं न निवर्त्तत इति कथं तदनिवृत्तौ चारित्रप्रकर्ष इति चेत्तर्हि पुंस्त्वसमनियतं क्रूरत्वादिकमपि विना तन्निवृत्तिमनिवर्त्तमानं कथं चारित्रप्रकर्षे न विरुन्ध्यादिति, अस्वाभाविकत्वासार्वदिकत्वे ! | उभयत्र तुल्ये ॥ १६३ ॥ अथ हीनत्वरूपं द्वितीयं हेतुं दूषयितुमाह
तु
हीणत्तं पुण नाणं लद्धिं इडिं बलं च अहिगिच्च । णो पडिकूलमसिद्धं तिरयणसारंमि संतंमि ॥१६४॥ हीनत्वं पुनर्ज्ञानं लब्धिमृद्धिं बलं चाधिकृत्य । नो प्रतिकूलमसिद्धं त्रिरत्नसारे सति ।। १६४ ।।
न खलु स्त्रीणां ज्ञानापेक्षया पुरुषेभ्यो हीनत्वं मोक्षप्राप्तिप्रतिकूलं, माषतुषादीनां तादृशज्ञानं विनापि तत्प्राप्तिश्रवणात्, अगीतार्थानां गीतार्थपारतन्त्र्यस्यैव ज्ञानफलवत्तया ज्ञानरूपत्वात्तथाच हारिभद्रं वचः " गुरुपारतंतनाणं सद्दहणं एयसंगयं चेव । एत्तो उ चरित्तीणं मासतुसाईण निद्दिति ॥ १ ॥ " चारित्रप्रकर्षेण केवलज्ञानावाप्तेः परमभावदशायाम
Jain Education Inter
90009000
(CHO
For Private & Personal Use Only
परीक्षा वृ०
॥ ८९ ॥
nelibrary.org