SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 0000000000000000000000004 |यपरिणामरूपं चारित्रमुज्जीवतीति, मैवं, तस्य स्त्रीपुंसयोस्तुल्यत्वात् , श्रूयते च चरमशरीरिणामपि नारदादीनां माया| दिप्रकर्षवत्त्वं, तेषां संज्वलनी माया न चारित्रविरोधिनीतिचेत्संयतीनामपि सैव, तथा न च सर्वासां मायाप्रकर्षनियमोऽपि, स्वभावसिद्धाया अपि तस्या विपरीतपरिणामनिवर्त्तनीयत्वात् , बाहुल्येन तत्संभवादेव च पुरुषप्रधानोधर्म इति व्यवस्था । अथ सलजतया तासां चारित्रमूलमाचेलक्यं न संभवि, अप्रावृतानां च तासां तिरश्चीनामिव पुरुषैरभिभ वनीयत्वात्, “नो कप्पइ निग्गंधीए अचेलाए होन्तएत्ति” भवदागमेनापि निषिद्धमेव नाश्यमिति न तासां चारि-1 त्रसंभव इतिचेन्न, नाम्यं हि न चारित्राङ्गं लज्जारूपसंयमविघातित्वान्न च धर्मोपकरणधरणेन परिग्रहस्तस्य मूर्छारूपत्वात्, इति प्रपञ्चितं प्राक् । अपिच मूछी विनापि वस्त्रसंसर्गमात्रेण यदि परिग्रहः स्यात्तदा जिनकल्पिकस्यापि हिमत्तौ शीतसंपातनिवृत्तये धर्मार्थिना शिरसि वस्त्रे प्रक्षिप्ते तस्य परिग्रहप्रसङ्गः, तस्माद्यतनया धर्मोपकरणधारिणीनां जासंयतीनां न संयमविघातो नाम, यत्त्वनन्तजन्तुसम्पातयोनिभूततया प्राणातिपातविरतिं विना न तासां चारित्र| मिति तदसभ्यप्रलपितं, अशक्यपरिहारविराधनाया हिंसात्वायोगात्, अन्यथा जन्तुसन्तानसम्पूरिते लोके समुच्छिन्नैव प्राणिनामहिंसा, किश्च स्त्रीणां यदि चारित्रं न स्यात् तर्हि साधुः साध्वी श्रावकः श्राविका चेति चतुर्वर्णश्रमणसङ्घव्यवस्था न स्यात्, तथाच “जो पगरे दिठभत्तिं चादुवण्णस्स समणसंघस्स ” इत्यादित्वदागमविरोधः, अथाणुव्रतधारिणी श्राविकापि साध्वीत्येव व्यपदिश्यत इतिचेद, हंत तर्हि केवलसम्यक्त्वधारिण्येव श्राविकाव्यपदेशमासादयेदेवं च श्रावकेष्वपि तद्वैविध्यप्रसङ्गे पञ्चविधःसङ्कः स्यात् , अथ वेषधारिणी श्राविका साध्वीति व्यपदिश्यते, श्राव 1000000000000000000000000 श्वविधःसङ्घः स्यात, तर्हि केवलसम्यक्त्वधारदत्वदागमविरोधः, अथाण Jain Education india For Private Personal Use Only ainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy