SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 000000000000000000000 दिलब्धिविरहे श्रुते कनीयसि च । जिनकल्पमनःपर्ययविरहेऽपि न सिद्धिविरहोऽस्तीति " ननु नेदं युक्तं तथाविधशक्तिविरहे चारित्रस्यानादरणीयत्वादिति चेन्नन्वेवं जिनकल्पिकोऽपि क्षीणजङ्घाबलः सन् विराद्धचारित्रः स्यात्, शक्तिमनतिक्रम्य यतनया न तस्य चारित्रविराधनेतिचेत् तदिदमन्यत्रापि तुल्यं, तथा चागमः "जयणाइ वट्टियवं नहु जयणा भंजए अंगति " अपिच सर्वासां स्त्रीणां हीनबलत्वमप्यसिद्धं, मल्लिप्रभृतीनामनन्तबलत्वात् , दृश्यते च साम्प्रतीनानामपि तपोव्यापारादौ प्रायः पुरुषापेक्षयापि प्रकृष्टत्वमित्यनैकान्त(न्तिक)मेतत्, एतेनानुपस्थाप्यतापाराश्चितकानुपदेशेन हीनबलत्वं तासामित्यपि निरस्तम् , योग्यतामपेक्ष्यैव हि शास्त्रे विचित्रविशुद्धयुपदेशात् उक्तं च " संवरनिर्ज|ररूपो बहुप्रकारस्तपोविधिः शास्त्रे । योगचिकित्साविधिरिव कस्यापि कथञ्चिदुपकारीति ।" यत्तु 'हीनत्वादित्यस्य | शुषिरपूरणायां पुरुषापेक्षयाऽवगाहनाहीनत्वादित्यर्थ इति' तदुन्मत्ताध्यात्मिकप्रलपितम् ; रत्नत्रयसाम्राज्ये सिद्धेऽवगा-2 हनाहीनत्वस्याकिञ्चित्करत्वात् , स्वशरीरापेक्षया सर्वत्रावगाहनावैषम्याभावाच्च, अन्यथा स्थूलकृशादिशरीरभेदेन तब्धवस्थाविप्लवप्रसङ्गात् । एतेन संस्थानहीनत्वादित्यादिकमप्यपास्तम्, अनित्थंस्थे निष्ठसंस्थाने सर्वसंस्थानसमावेशात् , एतेन यदुक्तं प्रभाचन्द्रेण “ स्त्रीणां न मोक्षः पुरुषेभ्यो हीनत्वात् नपुंसकादिवदिति” तदपास्तं द्रष्टव्यम्, सामा-10 न्येन स्त्रीणां पक्षत्वेऽशतः सिद्धसाधनाद्देव्यादीनां मोक्षानभ्युपगमात्, विवादास्पदीभूतानां च तासां पक्षत्वे तद्विशेषणानुपादाने पक्षस्य न्यूनत्वात् , प्रकरणादेव तल्लाभे पक्षस्याप्यनुपादानप्रसङ्गादित्याचार्याः। ननु श्रुतिप्राप्तेऽर्थे प्रकरणादीनामनवकाशात् श्रुतिप्राप्तस्य पक्षस्य न प्रकरणापेक्षा, अपित्वतथाभूतस्य विशेषणस्यैव तदपेक्षेतिचेन्न,"श्रुतिलिङ्गवाक्य Latest nhanh đến mức १६ JainEducation inted For Private Personal Use Only
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy