________________
000000000000000000000
दिलब्धिविरहे श्रुते कनीयसि च । जिनकल्पमनःपर्ययविरहेऽपि न सिद्धिविरहोऽस्तीति " ननु नेदं युक्तं तथाविधशक्तिविरहे चारित्रस्यानादरणीयत्वादिति चेन्नन्वेवं जिनकल्पिकोऽपि क्षीणजङ्घाबलः सन् विराद्धचारित्रः स्यात्, शक्तिमनतिक्रम्य यतनया न तस्य चारित्रविराधनेतिचेत् तदिदमन्यत्रापि तुल्यं, तथा चागमः "जयणाइ वट्टियवं नहु जयणा भंजए अंगति " अपिच सर्वासां स्त्रीणां हीनबलत्वमप्यसिद्धं, मल्लिप्रभृतीनामनन्तबलत्वात् , दृश्यते च साम्प्रतीनानामपि तपोव्यापारादौ प्रायः पुरुषापेक्षयापि प्रकृष्टत्वमित्यनैकान्त(न्तिक)मेतत्, एतेनानुपस्थाप्यतापाराश्चितकानुपदेशेन हीनबलत्वं तासामित्यपि निरस्तम् , योग्यतामपेक्ष्यैव हि शास्त्रे विचित्रविशुद्धयुपदेशात् उक्तं च " संवरनिर्ज|ररूपो बहुप्रकारस्तपोविधिः शास्त्रे । योगचिकित्साविधिरिव कस्यापि कथञ्चिदुपकारीति ।" यत्तु 'हीनत्वादित्यस्य | शुषिरपूरणायां पुरुषापेक्षयाऽवगाहनाहीनत्वादित्यर्थ इति' तदुन्मत्ताध्यात्मिकप्रलपितम् ; रत्नत्रयसाम्राज्ये सिद्धेऽवगा-2 हनाहीनत्वस्याकिञ्चित्करत्वात् , स्वशरीरापेक्षया सर्वत्रावगाहनावैषम्याभावाच्च, अन्यथा स्थूलकृशादिशरीरभेदेन तब्धवस्थाविप्लवप्रसङ्गात् । एतेन संस्थानहीनत्वादित्यादिकमप्यपास्तम्, अनित्थंस्थे निष्ठसंस्थाने सर्वसंस्थानसमावेशात् , एतेन यदुक्तं प्रभाचन्द्रेण “ स्त्रीणां न मोक्षः पुरुषेभ्यो हीनत्वात् नपुंसकादिवदिति” तदपास्तं द्रष्टव्यम्, सामा-10 न्येन स्त्रीणां पक्षत्वेऽशतः सिद्धसाधनाद्देव्यादीनां मोक्षानभ्युपगमात्, विवादास्पदीभूतानां च तासां पक्षत्वे तद्विशेषणानुपादाने पक्षस्य न्यूनत्वात् , प्रकरणादेव तल्लाभे पक्षस्याप्यनुपादानप्रसङ्गादित्याचार्याः। ननु श्रुतिप्राप्तेऽर्थे प्रकरणादीनामनवकाशात् श्रुतिप्राप्तस्य पक्षस्य न प्रकरणापेक्षा, अपित्वतथाभूतस्य विशेषणस्यैव तदपेक्षेतिचेन्न,"श्रुतिलिङ्गवाक्य
Latest nhanh đến mức
१६ JainEducation inted
For Private
Personal Use Only