Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 188
________________ अध्यात्म० ॥ ८८ ॥ Jain Education स्त्रीवेदाः सन्तः सिद्धाः स्त्रीलिङ्गसिद्धा इत्यप्यपव्याख्यानं द्रष्टव्यम् अपि च स्त्रीलिङ्गसिद्धा इत्यतो नैतादृशार्थोपस्थितिरपि, अवस्थितत्वस्यैव सप्तम्यर्थत्वात्, स्त्रीलिङ्गात् सिद्धा इति पञ्चमीतत्पुरुषमर्यादया विश्लेषलाभेपि नियतविश्लेषालाभात्, नियतविश्लेषे पञ्चम्या लक्षणायामनिरूढ लक्षणाप्रसङ्गात् किंचैवं लिङ्गपदस्यैव तादृशी लक्षणास्तु तत्पुरुषस्तु प्रथमागर्भएवेत्यत्र किं विनिगमकम् एवं च " वीस णपुंसगवेया" इत्यादावपि विषमव्याख्यानं, तस्मा स्त्रीलिङ्गसिद्धा इत्यत्र चूर्णिकाकारोक्तव्याख्यानमेव न्याय्यम् । ननु स्त्रीणां मुक्तौ चरणविरहादीनि बाधकान्युक्तानि, तत्कथमिदं व्याख्यानमित्याशङ्कायामाह - " चरणविरहाइया पुणत्ति " चरणविरहादयो ये हेतवस्त्वयोपन्यस्तास्ते सर्वेऽ - सिद्धा एव, तथा चासिद्धानामेतेषां न बाधकत्वमिति भावः । १६२ । तदसिद्धिमेवोद्भावयितुं प्रथमं चरणविरहरूपं हेतुं दूषयतिणेगंतियमित्थीणं दुट्ठत्तं संजमोचिया लज्जा । तासिं चरित्तविरहे चाउब्वण्णो कहं संघो ॥ १६३ ॥ नैकान्तिकं स्त्रीणां दुष्टत्वं संयमोचिता लज्जा । तासां चारित्रविरहे चतुर्वर्णः कथं सङ्घः ॥ १६३ ॥ यत्तावदुक्तं 'दुःशीलत्वादिदोषदुष्टतया स्त्रीणां न चारित्रमिति' तदनैकान्तिकं श्रूयन्ते हि परमशीलश्रद्धादिगुणशालितया सुलसाद्या भगवतामपि प्रशस्याः, पूज्यन्ते च बहुविधगुणगरिमयोगितया भगवज्जनन्यादयः पुरन्दरप्रभृतिभिरपि, पुरुषा अपि च केचन महारम्भपरिग्रहनिरताः क्रूराशयाश्च दृश्यन्ते, न चैतावता तज्जातीयस्य न सिद्धिः ॐ सम्भवतीति प्रणिगद्यमानं हृद्यम् । एवं स्त्रीणामपि कासांचिदुःशीलत्वादिदोषदुष्टत्वेपि न तज्जातीयानां सर्वासामेव तदभावसम्भवः, स्यादेतत् स्त्रीणां तावत् स्वभावत एव मायादिप्रकर्षवत्त्वमुज्जृम्भते, न च तत्प्रकर्षे निष्कषा 160000 For Private & Personal Use Only परीक्षा वृ० ॥ ८८ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240