Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
30000000000000000000000004
का हेऊ पमत्तयाए आहारकहेव णेव आहारो । होज जईणइआरो अण्णह तीए व तेणावि ॥ १०६ ॥18
हेतुः प्रमत्तताया आहारकथैव नैवाहारः । भवेद् यतीनामतिचारोऽन्यथा तयेव तेनापि ॥ १०६ ॥ का न खलु यत्कथा प्रमादजननी तदपि प्रमादजनकमिति व्याप्तिरस्ति मानाभावादन्यथा देशकथायाः प्रमादहेतुत्वेन
देशे निवसन्तो यतयः प्रमादिन एव प्रसजेयुः । अथ तादृगभिष्वङ्गजननानुकूलतत्तद्देशगुणवर्णनात्मकैव देशकथा तथा, नतूदासीनो देशोपि, हन्तवमाहारकथाप्याहारविषयाभिलाषजनकतयैव तथानत्वनीदृश आहारोपीति किमिति नचेतयसे ? नचेदेवं ताहारकथया यतीनामतिचारो नत्वाहारेणेति कुतो वैषम्यम् ? । तस्माच्चारित्रपालनार्थतया निरभिष्व
परिणामेन गृह्यमाण आहारो न प्रमादहेतुराहारकथा तु सरागपरिणामेनैव क्रियमाणत्वात् प्रमादहेतुरित्यवश्यं प्रतिपत्तव्यम् । न च राग विनैवाहार इवाहारकथापि किं नेति पर्यनुयोज्यं ! विना प्रयोजनं तदभावान्न चावितथाहारकथापि तथापि तु तद्विकथेति तत्त्वम् ॥१०६॥ अथ निद्राजनकतयाहारस्य प्रमादहेतुत्वमिति निराकर्तुमाहणिदाएविण हेऊ भत्ती सहयारमेत्तओतीसे । जेण सुए णिदिहा पयडीसा दंसणावरणी॥ १०७॥
निद्राया अपि न हेतुर्भुक्तिः सहचारमात्रात्तस्याः । येन श्रुते निर्दिष्टा प्रकृतिः सा दर्शनावरणी ॥ १० ॥ न खलु क्वचन भुक्तिनिद्रयोः पौर्वापर्यं दृष्टमिति तां प्रति तस्या हेतुत्वमेव कल्पयितुमुचितम् , अन्यथा क्वचिद्रासभादेरपिघटपूर्वभावदर्शनेन तं प्रति तस्यापि हेतुत्वप्रसङ्गात्तस्माद्दर्शनावरणप्रकृतिरूपा निद्रैवेन्द्रियवृत्तिनिरोधरूपनिद्रा
300000000000000000000000006
Jain Education
For Private & Personal Use Only
(Aaw.jainelibrary.org

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240