Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 138
________________ परीक्षावृ. शरीरे कृतचलोपकरणताया सदाभोगसहकृतयोगक्रियाया पाक्रियामपि भगवतः प्रायोगिक अध्यात्म कवलाहारेण केवलिनां प्रतिक्रमणयोग्यर्यापथप्रसङ्गो गमनादिक्रिययापि समानो बहुसामायिकत्वस्योभयत्राविशे- पात्तदाहुः"न पञ्चमो गमनादिनापीर्यापथप्रसङ्गादिति," अत एव बाधकाद्गमनादिक्रियामपि भगवतःप्रायोगिकीं न मन्यामहे इतिचेन्न, विशेषावमर्शबाधकानवतारादनाभोगसहकृतयोगक्रियाया एव तादृशेर्यापथिकीहेतुत्वात् ; सूक्ष्मायां तु तस्यां कार्मणशरीरे कृतचलोपकरणताया एव हेतुत्वात् ॥ णय परुवयारहाणी तेण सया जोग्गसमयणियएण। ण य वाहिसमुप्पत्ती हिअमिअआहारगहणाउ ११९ न च परोपकारहानिस्तेन सदा योग्यसमयनियतेन । न च व्याधिसमुत्पत्तिर्हितमिताहारग्रहणात् ॥ ११९ ॥ न खलु भगवतां भुक्तेरुचितसमयनियतत्वादन्यदा सर्वदा परोपकारावसरात्तदपायः, न वा हितमिताहारग्रहणात् परिणतौ शूलादिव्याधिसमुत्पत्तिः, उक्तंच “न तृतीयस्तृतीययाममुहूर्त्तमात्र एव भगवतां भुक्तः शेषमशेषकालमुपकारावसरान्न चतुर्थः परिज्ञाय हितमिताहाराभ्यवहारादिति" अथ यथा शूलादिव्याधिसमुत्पत्तिर्न भवति तथा भुञ्जीयेति परिज्ञाने रागप्रसङ्गोऽन्यादृशपरिज्ञानं तु तादृशाभ्यवहाराप्रयोजकमितिचेन्न, मोहोत्पाद्यमानज्ञानस्यैव रागाक्रान्तत्वादुचितप्रवृत्तिनिर्वाहकविषयावभासकस्य तस्यातादृशत्वात् ॥ 18 ण पुरीसाइदुगंछियमेसिं णिद्दड्डमोहबीआणं । अइसयओ ण परेसिं विवित्तदेसे विहाणा य ॥ १२०॥ न पुरीषादिजुगुप्सितमेषां निर्दग्धमोहबीजानाम् । अतिशयतो न परेषां, विविक्तदेशे विधानाञ्च ॥ १२०॥ न खलु कवलाहारेण केवलिनां पुरीषादिजुगुप्सितं संपद्यते, जुगुप्सामोहनीयतरोः समूलमुन्मूलितत्वान्न 30036000635600609500000 00000000000000000000 Jain Education in For Private & Personel Use Only COMainelibrary.org

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240