Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
100000000000000000000000
एत्थ समाहाणविही जो मूलगुणेसु होज थिरभावो।सो परिणामो किरिया झुंजणकरणं पडिच्छंतो॥१४२॥
__ अत्र समाधानविधिर्यो मूलगुणेषु भवेत् स्थिरभावः । स परिणामः क्रिया युजनाकरणं प्रतीच्छन् । १४२ ।। __यः खलु मूलगुणेषु स्थिरभावः स प्राणातिपातादिनिवृत्तरूपा क्रियैव युञ्जनाकरणसापेक्षत्वात् वीर्यान्तरायक्षयोपशमादिजन्येपि तत्र योगस्यैव करणत्वात् । इत्थं च योगपरिणाम एव चारित्रं न तूपयोग एव ॥१४२॥ नन्वेवं चारित्राचारवीर्याचारयोर्भेदो न स्यादिति चेन्न, मूलगुणविषयकवीर्यस्य चारित्ररूपत्वेपि तत्कारणविषयकवीर्यस्य वीर्याचाररूपत्वात् ; उपाधिमात्रभेदप्रयुक्तभेदानङ्गीकारे ज्ञानाचारादीनामपि वीर्याचारान्तर्भावप्रसङ्गात् । स्यादेतत् , ज्ञानाचारादयो ज्ञानादिकमिव चारित्राचारोपि चारित्रं पृथगेव सूचयति, मैवं, वीर्यस्याप्याचारपृथग्भावप्रसङ्गात्, स्यादेतत्, चारित्रस्य वीर्यरूपत्वे औपशमिकत्वं न स्यात्, तस्यानौपशमिकत्वान्मोहव्यतिरिक्तकर्मणामुपशमानुपदेशात् उक्तं च “ मोहे वसमो मीसे चउघाइसु अढकम्मसु य सेसत्ति" मैवं, यदि हि वयं वीर्यान्तरायकर्मक्षयोपशमजन्यतयैव वीर्यरूपं चारित्रं प्रतिपादयामस्तदैवेदं दृषणमापतेत, नत्वेवं, किन्तु चारित्रमोहकर्मक्षयक्षयोपशमोपशमान्यतरजन्यस्यापि तस्य योगजन्यतयैव तथात्वमिति; न चैकस्य कथं नानाकर्मपरिणतिजन्यत्वमितिवाच्यम्, एकत्रैवेन्द्रिये ज्ञानावरणदर्शनावरणवीर्यान्तरायकर्मक्षयोपशमनामकर्मोदयाद्यपेक्षादर्शनात्, प्रधानाश्रयणेन च व्यपदेशप्रवृत्तिरिति मोहोपशमदशायामपि क्षायोपशमिकवीर्यमादाय न चारित्रस्य तथात्वव्यपदेशः, अन्यथा इन्द्रियपर्याप्युदयजन्यत्वेने
000000000009990000000000
Join Education
For Private Personal Use Only
ainelibrary.org

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240