Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 165
________________ Jain Education 00000 चणं भन्ते सया समियं नो एयइ जाव नो तं तं भावं परिणमइ तावं च णं तस्स जीवस्स अन्ते अन्तकिरिया हवइ ? हंता जाव हवईत्यादि" नो एयइत्ति शैलेशीकरणाद्योगनिरोधान्नो एजत इति, एजनादिरहितस्तु नारम्भादिषु वर्त्तते, तथा च न प्राणादीनां दुःखापनादिषु, तथा च योगनिरोधाभिधानशुक्लध्यानेन सकलकर्मध्वंसरूपान्तक्रिया भवतीति; एवं चान्तक्रियापि शैलेश्येवेति सिद्धम्, अक्रियापि च सैवाक्रियापदस्य योगनिरोधे रूढत्वात् एवं चाक्रिया न क्रियेत्यनयोः समानार्थकत्वादक्रियायां सिद्धिपर्यवसानफलत्वं प्रतिपाद्यमानं क्रियायामेव विश्राम्यतीति न कोऽपि दोष:; युक्तं चैतत् “नाणकिरियाहि मोक्खो " इत्यादिना भाष्यकारेणापि ज्ञानक्रियाभ्यामेव तल्लाभप्रतिपादनात् ; नवाक्रियया मोक्ष इति सूत्रमूढतया भाव्यम्, तत्र क्रियापदस्य प्रवृत्तिपरतया, नञश्च पर्युदासवृत्तितया, सर्व संवररूपनिवृतिप्रयत्नस्यैवाभिधानात् ॥ १४६ ॥ नन्वयं सर्वसंवरो न निवृत्तिरूपः प्रयत्नः, अपि तु स्वहेतुबलाधीनकर्मपुद्गलादानच्छेदरूप एवेति चेन्न तद्धेतोरेव प्रयत्नरूपत्वादन्यथा मोक्षस्यापुरुषार्थत्वापत्तेः, पुरुषकृत्यो (त्युत्पाद्यो ह्यर्थः पुरुषार्थ इति शङ्कते - नणु जोगनिरोहेणं चारित्तं सासयं परं होउ । अन्नह तेण न मोक्खो उद्भवकाले असंतेणं ॥ १४७ ॥ ननु योगनिरोधेन चारित्र शाश्वतं परं भवतु । अन्यथा तेन न मोक्ष उद्भवकालेऽसता ॥ १४७ ॥ यद्यपि चारित्रमोहक्षयेण यथाख्यातचारित्रमुदपादि, तथापि योगनिरोधेन परमयधाख्यातरूपं चारित्रमुत्पाद्यताम् ; तत्त्वतश्चारित्रमोहस्य तत्प्रतिपन्थित्वेपि व्यवहाराद्योगानामपि तत्प्रतिपन्थित्वाद्यथा खल्वचौरोऽपि चौरसंसर्गितया चौरइति व्यपदिश्यते तथा तत्त्वतस्तदप्रतिपन्थित्वेपि तत्प्रतिपन्धिमोहसाहचर्याद्योगा अपि तथा व्यपदिश्यन्ते; तथा च तेषु जाग्रत्सु, न For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240