Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
00000
अध्यात्म
॥७६॥
00000000000000000
सन्तरितयोनिदर्शनयोरिव प्रवाहापेक्षयैव शाश्वतत्वमितिचेत्, स प्रवाहो यन्निमित्ताधीनस्तन्निमित्तनाशात्तन्नाशपरीक्षावृ०
इति सिद्धम् चरणदानादिलब्धीनां सादिसान्तक्षायिकभावत्वम्, अथ ज्ञानादिप्रवाह इव चारित्रादिप्रवाहोपि न बाह्यनिमित्ताधीनः, किन्तु स्वाभाविक एवेतिचेन्न; एवं सत्यव्यापृतवीर्येभ्यस्तीर्थकरादिभ्यस्तीर्थाप्रवृत्तिप्रसङ्गात्, एतेन स्वरूपापेक्षयापि शाश्वतत्वमविकारित्वं च परास्तम् । यत्तु मतिज्ञानादीनामिव चरणदानादिलब्धीनां योगसापेक्षाणां विकारित्वमन्यासां त्वविकारित्वं केवलज्ञानस्येवेति, तदसत्, एवं सति मतिज्ञानकेवलज्ञानयोरिव तासां परस्परं स्वरूपवैलक्षण्यप्रसङ्गादितिदिग्,॥१४५॥ ननु तथापि "साणं भन्ते अकिरिया किं फला ? गोयमा ! सिद्धिगमणप-10 जवसाणफला पन्नत्ता" इति सूत्रेणाक्रियाया एव सिद्धिगमनपर्यवसानफलत्वप्रतिपादनात् कथं क्रियारूपस्य चारित्रस्य तथात्वमित्यत्राशङ्कायामाहअंते य अंतकिरिया सेलेसी अकिरिय त्ति एगट्ठा। नाणकिरियाहि मोक्खो एत्तो चिय जुज्जए एयं ॥१४६॥10
___ अन्ते चान्तक्रिया शैलेश्यक्रियेत्येकार्थाः । ज्ञानक्रियाभ्यां मोक्षोऽत एव युज्यत एतत् ॥ १४६ ॥ अन्तेऽन्तक्रिया शैलेशी अक्रियेति च खल्वेकार्था एव नानाशब्दाः, कथमितिचेदुच्यते, शैलेशस्येव मेरोरिव निष्प्रकम्पावस्था खलु शैलेशी, सैव चान्तेऽन्तक्रियेत्यभिधीयते, एजनादीनां तद्विरोधित्वात्, अनेजनादीनां च तदुपकारित्वात्, तथा च प्रज्ञप्तिः। "जावं चणं एस जीवे सया समियं जाव परिणमइ तावं च णं तस्स जीवस्स अंते अंतकिरिया हवइ ? मियपुत्ता नो इणहे समढे" इत्यादि "अन्तेत्ति" मरणान्ते "अंतकिरियत्ति" सकलकर्मक्षयरूपा, तथा "जावं |
CG006 OC5O6GGGO0000000000
Jain Education internation
For Private & Personel Use Only
ainelibrary.org

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240