________________
100000000000000000000000
एत्थ समाहाणविही जो मूलगुणेसु होज थिरभावो।सो परिणामो किरिया झुंजणकरणं पडिच्छंतो॥१४२॥
__ अत्र समाधानविधिर्यो मूलगुणेषु भवेत् स्थिरभावः । स परिणामः क्रिया युजनाकरणं प्रतीच्छन् । १४२ ।। __यः खलु मूलगुणेषु स्थिरभावः स प्राणातिपातादिनिवृत्तरूपा क्रियैव युञ्जनाकरणसापेक्षत्वात् वीर्यान्तरायक्षयोपशमादिजन्येपि तत्र योगस्यैव करणत्वात् । इत्थं च योगपरिणाम एव चारित्रं न तूपयोग एव ॥१४२॥ नन्वेवं चारित्राचारवीर्याचारयोर्भेदो न स्यादिति चेन्न, मूलगुणविषयकवीर्यस्य चारित्ररूपत्वेपि तत्कारणविषयकवीर्यस्य वीर्याचाररूपत्वात् ; उपाधिमात्रभेदप्रयुक्तभेदानङ्गीकारे ज्ञानाचारादीनामपि वीर्याचारान्तर्भावप्रसङ्गात् । स्यादेतत् , ज्ञानाचारादयो ज्ञानादिकमिव चारित्राचारोपि चारित्रं पृथगेव सूचयति, मैवं, वीर्यस्याप्याचारपृथग्भावप्रसङ्गात्, स्यादेतत्, चारित्रस्य वीर्यरूपत्वे औपशमिकत्वं न स्यात्, तस्यानौपशमिकत्वान्मोहव्यतिरिक्तकर्मणामुपशमानुपदेशात् उक्तं च “ मोहे वसमो मीसे चउघाइसु अढकम्मसु य सेसत्ति" मैवं, यदि हि वयं वीर्यान्तरायकर्मक्षयोपशमजन्यतयैव वीर्यरूपं चारित्रं प्रतिपादयामस्तदैवेदं दृषणमापतेत, नत्वेवं, किन्तु चारित्रमोहकर्मक्षयक्षयोपशमोपशमान्यतरजन्यस्यापि तस्य योगजन्यतयैव तथात्वमिति; न चैकस्य कथं नानाकर्मपरिणतिजन्यत्वमितिवाच्यम्, एकत्रैवेन्द्रिये ज्ञानावरणदर्शनावरणवीर्यान्तरायकर्मक्षयोपशमनामकर्मोदयाद्यपेक्षादर्शनात्, प्रधानाश्रयणेन च व्यपदेशप्रवृत्तिरिति मोहोपशमदशायामपि क्षायोपशमिकवीर्यमादाय न चारित्रस्य तथात्वव्यपदेशः, अन्यथा इन्द्रियपर्याप्युदयजन्यत्वेने
000000000009990000000000
Join Education
For Private Personal Use Only
ainelibrary.org