________________
अध्यात्म
1॥ ७३॥
+000000000000000000000
साधारणमपेक्षकं किन्तु मोहक्षयः, तस्य च पुनः क्षयायोगात् सिद्धमक्षतं भगवच्चारित्रमिति सर्वमवदातम् . स्यादेतत्, परीक्षावृ० चारित्रं यद्युपयोगः स्यान्न तर्हि ज्ञानादतिरिच्येत, न च शुद्धाशुद्धव्यवस्थयैव तस्य ज्ञानादतिरेकः,शुद्धाशुद्धव्यवस्थायाअपि तत्रैव विश्रान्तेरितिचेन्न, ज्ञानचारित्रयोरुपयोगरूपत्वे कार्यकारणभावविभागादेव भेदात् यथा हि सम्यक्त्वज्ञानयोविषयाभेदेपि तत्त्वरुचिरूपं सम्यक्त्वं ज्ञानेन जन्यते, तत्त्वरोचकरूपं ज्ञानं च तजनयतीत्यनयोर्भेदः तथोपयोगत्वा-19 विशेषेप्यविशिष्टं ज्ञानमविशिष्टं चरित्रं जनयति-"अन्नाणी किं काही किंवानाहीइ छेयपावर्ग” इति वचनादज्ञानिनस्तत्रानधिकरात्, प्रकृष्यमाणं तु चारित्रं प्रकृष्टज्ञानं जनयतीत्यनयोर्भेद इति; नन्वेवं प्रकर्षप्राप्तं ज्ञानमेव चारित्रमित्यापन्नमिति चेदिदमित्थमेवान्यथा रुचिरूपतापन्नं ज्ञानमेव सम्यग्दर्शनमित्यत्र कः प्रतिकारः तस्मान्न वयं ज्ञानदर्शनचारित्राणाम-16 त्यन्तभेद सहामहे उक्तंच "आत्मानमात्मना वेत्ति, मोहत्यागाद्य आत्मनि। तदेव तस्य चारित्रं, तज्ज्ञानं तच्च दर्शनम्॥१॥"2 मोहत्यागात्तदेवात्मज्ञानमेव तस्यात्मनश्चारित्रमनाश्रवरूपत्वात्, तत्ज्ञानं तदेव ज्ञानं बोधरूपत्वात्, तच्च दर्शन तदेव दर्शनं श्रद्धानरूपत्वादिति; इदमेव चाभिप्रेत्यैकादशप्रकाशविवरणेप्युक्तम् , तस्मादनन्तज्ञानदर्शनचारित्रसुख-16 वीयेमयस्वरूपो मोक्षः सर्वेप्रमाणसिद्धो युक्त इति, वस्तुतस्तु दर्शनचारित्रे ज्ञानोत्तरकालभाविनी परिणामविशेषी, न तु तत्प्रकर्षरूपे, कर्मान्तरविलयप्रसङ्गादितरेतरलक्षणसाङ्कर्यप्रसङ्गाच्च; प्रागुक्तं तु निश्चयनयाभिप्रायेणैव युक्तमिति ॥७३ ।। ज्ञानादिवत् स्वतन्त्रश्चारित्राख्यो गुणः कथं न सिद्धानां सिद्धिसौधमध्यास्त इति पूर्वपक्षः ॥ १३३ ॥ १३४ ॥10 ॥ १३५॥ १३६॥१३७॥१३८॥१३९॥१४०॥१४॥ अथेदं प्रतिविधित्सुः स्वप्रक्रियामुपदर्शयन् सिद्धान्ती पाह-10
000000000000000000000000
Jain Education
For Private & Personal Use Only
ww.jainelibrary.org.