Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 154
________________ अध्यात्म० ॥ ७१ ॥ चारित्रसत्त्वमिति तदपि स्वाभिप्रायविजृम्भितम् उक्तोपपत्तिबलेन चारित्रस्यात्मगुणत्वे सिद्धे क्रियारूपतदविशेष एवैहभ| विकत्वोपदेशविश्रामात् भवपदस्य संसारवाचकत्वेन मोक्षगतौ तत्सत्त्वेप्यैह भविकत्त्वाविरोधात् । अथ गतिमार्गणायां ॐ सिद्धगतेरिव भवाधिकारेऽपि भवनमात्रार्थपुरस्कारेण मोक्षस्यापि ग्रहणं सांप्रदायिकमिति चेत्तथापीह भवे हितमैहभविकमित्यर्थाश्रयणे न कोऽपि दोषः, मोक्षगतौ चारित्रसत्त्वेऽपि तस्य मोक्षानुपकारित्वात् नन्वेवं ज्ञानदर्शने अपि पारभ| विके न स्यातामिति चेन्न परभवपदार्थे देवगत्यादौ तयोरुपकारित्वात, अथ क्रियारूपत्वे चारित्रस्य न देवभवाद्यनुयाॐ यित्वं तस्या मनुष्यशरीरमात्र संभविसंभवत्वात्, आत्मपरिणामरूपत्वे तु तस्य तथात्वप्रसङ्गः, ज्ञानादिवदात्ममात्रापेक्षिणस्तस्य देवभवानुगामित्वसंभवात् इति चेन्न, देवभवोत्पत्तिसमयोदित चारित्रमोहनीय कर्मणात्म परिणामरूपस्यापि चारि - त्रस्य विनाशात्, तेषां भवस्वाभाव्येनैवाविरतत्वाद् अन्यथा परेषामपि न प्रतीकारः शरीरिणां स्वकारणाधीन क्रियासंभवात् एतेन चारित्रं मोक्ष भवाननुयायि देवभवाननुयायित्वादित्याद्यनुमानपरम्परापि परास्ताऽप्रयोजकत्वात्, प्रतिबन्धकसत्त्वा6) सत्त्वाभ्यां परभवाननुयायित्वानुयायित्वसंभवात् । यद्यप्युक्तं मोक्षलक्षणस्य फलस्य लब्धत्वान्मोक्षे सिद्धानां चारित्रस्य वैफल्यमिति, तदपि न, कार्याजनकस्य हि कारणस्य वैफल्यं, नतु कार्य जनयित्वा तदुत्तरकालं निर्व्यापारतया च तिष्ठके मानस्यापि, अन्यथा घटजननोत्तरकालमेव दण्डादयो भज्येरन्निति मोक्षजननोत्तरकालमेव च केवलज्ञानादयो गुणा विफलाः प्रसज्येरन्, जनितकार्याणां कारणानामुत्तरकालेऽपि न वैफल्यमिति चेत्तदिदं ममैवाभिमतं कार्यजननोत्तरं तस्य स्थितिः किमधीनेति चेद्यदधीना ज्ञानादेः, स्वकारणाधीना तस्यानन्ता स्थितिरिति चेदस्यापि किं न तथा, यदप्युक्तं Jain Education Int H For Private & Personal Use Only ०००० परीक्षा वृ० ॥ ७१ ॥ lainelibrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240