Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 147
________________ Jain Education नाणावरणाईणं कम्माणं अट्ठ जे ठिआ दोसा । तेसु गएसु पणासं एए अट्ठवि गुणा जाया ॥ १२९ ॥ ज्ञानावरणादीनां कर्मणामष्ट ये स्थिता दोषाः । तेषु गतेषु प्रणाशं एतेऽष्टापि गुणा जाताः ।। १२९ ।। तस्य हि भगवतो ज्ञानावरणक्षयादनन्तं ज्ञानं, दर्शनावरणक्षयादनन्तं दर्शनं, वेदनीयक्षयात् क्षायिकं सुखं, मोहक्षयात् क्षायिक सम्यक्त्व चारित्रे, आयुः कर्मक्षयादक्षया स्थितिः, नामगोत्रयोः क्षयादनन्तानामेकत्रावगाहना, अन्तरायक्षयादनन्तवीर्य, | चेत्यष्टौ गुणाः प्रादुर्भवन्ति “अनन्तं केवलज्ञानं ज्ञानावरणसंक्षयात् । अनन्तं दर्शनं चापि, दर्शनावरणक्षयात् ॥१॥ क्षायिके शुद्धसम्यक्त्व चारित्रे मोहनिग्रहात् । अनन्ते सुखवीर्ये च वेद्यविघ्नक्षयात् क्रमात् ॥२॥ आयुषः क्षीणभावत्वात्, सिद्धानामक्षया स्थितिः । नामगोत्रक्षया देवामूर्त्तानन्तावगाहनेति ॥ ३ ॥ अत्र मोहक्षयजन्यं गुणद्वयं नामगोत्रक्षयजन्यस्त्वेक एव गुण इत्यत्र परिभाषैव शरणम्, अन्यथाऽवान्तरविशेषानाश्रित्यानन्तगुणसभंवादन्यथा न्यूनत्वसभंवाच्च । स्यादेतदवगाहना नात्मनो गुणः किन्तु व्योम्न एव, तस्यैव तद्गुणत्वेन व्यवस्थितत्वाद्, न च तस्य सामान्यतोऽवगाहनागुणवत्त्वेप्यनन्तानामेकत्रावगाह| नात्मन एव गुण इति वाच्यम्, अनन्तानामप्यमूर्त्तत्वेन प्रतिघाताभावेन तेनैवैकत्रावगाहनादानाद्, मैवं प्रतिघातस्य नामकमपनीतशरीरजनितत्वेन तदभावप्रयुक्तप्रतिघाताभावेनैव तदवगाहनायाः संभवात्तस्या आत्मगुणत्वाद्, तथापि तस्या नामकर्मप्रतिबद्ध्य (ख) त्वमस्तु नतु गोत्रप्रतिबद्ध्य (द्ध) त्वमिति चेन्न, नामगोत्रयोर्मिलितयोरेव तत्र तत्रोपन्यास बलेनैकत्र द्वययोगा| गोत्रकर्मक्षयजन्य स्याविशेषव्यवहारस्य गुणस्य सत्त्वेऽपि प्राधान्येन नामकर्मक्षयजन्यस्यावगाहनागुणस्यैव वा तज्जन्यत्वप्रतिज्ञा ज्ञानावरणक्षयजन्येपि केवलज्ञाने मोहक्षयजन्यत्वप्रतिज्ञावदौचितीमञ्चतीति न कोपि दोषः ॥ १२९॥ अन्येषां मतमाह For Private & Personal Use Only 900300999900900000৫ www.jainelibrary.org

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240