Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अध्यात्म
॥६८॥
1000000000000000000000000
विरियावगाहणाउ पत्तेअंणामगोत्तकम्मखए। चरणं चिय मोहखए इय अहगुणत्ति बिंति परे ॥१३०॥ परीक्षा ७०
स्थिरतावगाहने प्रत्येकं नामगोत्रकर्मक्षये । चरणमेव मोहक्षये इत्यष्टौ गुणा इति ब्रुवते परे ॥१३०॥ परे पुनरुक्तेषु गुणेषु मोहक्षयजन्यं चरणलक्षणमेकमेव गुणमादृत्य नामगोत्रक्षयजन्ये च पृथगेव स्थैर्यावगाहने गुणौ। स्वीकृत्याष्टसंख्यां पूरयन्ति, तच्चिन्त्यम्, अवगाहनायाः स्वप्रतिबन्धकनामकर्मक्षयजन्यत्वेन गोत्रकर्मक्षयजन्यत्वाभावादू, अमूर्तीवगाहनाया नामकर्मक्षयजन्यत्वेप्यनन्तावगाहनात्वेन गोत्रकर्मक्षयजन्यतेति चेन्नानन्तावगाहनात्वस्यार्थसमाजसि-18 द्धत्वादू , अपि च येयं नामकर्मक्षयजन्या स्थिरता प्रतिपाद्यते, सा यदि कार्मणशरीरविलयोपनीतप्रदेशचाञ्चल्यविलयरूपा सा नूनं शैलेश्यवस्थाचरमसमयभावी सर्वसंवररूपश्चरणधर्म एव, चारित्रत्वेन चारित्रावरणकर्मक्षयजन्यत्वेऽपि प्रकृ-2 ष्टचारित्रत्वेन योगनिरोधजन्यत्वादिति स्फुटीभविष्यत्यग्रे; तथाच चारित्रस्थिरतयोरैक्येन यथोक्तपरिगणनभङ्गप्रस-1 ङ्गोऽपि च यत्सामान्यावच्छेदेन यत्कर्मक्षयजन्यत्वं तत्सामान्याक्रान्तस्य तजन्यगुणत्वव्यवहारोऽन्यथा मोहक्षयस्य सुख-16 विशेषहेतुत्वेन सुखस्य मोहक्षयजन्यगुणत्वेन व्यवहारप्रसङ्गादेवं च चारित्रमात्रे नामकर्मक्षयस्याहेतुत्वान्न तस्य तज्जन्य-10 गुणत्वं, एतेन मोहक्षयजन्यः सम्यक्त्वमेव गुणश्चारित्रं तु नामकर्मक्षयजन्यमेव स्थिरतापदप्रतिपाद्यमिति कल्पनापि
॥६८॥ परास्ता; एतेनैव च सुखं मोहक्षयजन्य एव गुण इत्यपि निरस्तम् , एवं सप्ताष्टसंख्यापरिगणनभङ्गप्रसङ्गादिनीक्षयस्य निरर्थकत्वप्रसङ्गाच्च, अव्यबाधत्वं वेदनीयक्षयस्य फलमिति न दोष इति चेन्न; तद्धि दुःखाननुविद्धसुखमेव नत्वन्यत् सकलकर्मजन्याकुलताविलयस्य तत्त्वे तु तस्य कृत्स्नकर्मक्षयजन्यत्वमेव युक्तं नत्वेकजन्यत्वं, किश्चैवं भवस्थवीतरागसिद्ध-10
00000000000000000000
Jain Education
a
l
For Private & Personal Use Only
Mw.jainelibrary.org

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240