Book Title: Adhyatmamatpariksha Swopagnyavruttyupeta
Author(s): Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
8000000000000000000
परमोरालिअदेहो केवलिणं नणु हवेज मोहखए । रुहिराइधाउरहिओ तेअमओ अब्भपडलं व॥११३॥
परमौदारिकदेहः केवलिनां ननु भवेन्मोहक्षये । रुधिरादिधातुरहितो तेजोमयोऽभ्रपटलमिव ॥ ११३ ॥ 2 कवलाहारो हि धातूपचयाद्याधायकतयौदारिकशरीरस्थितिवृद्ध्योः प्रभवतु, न तु वैक्रियादेरिव रुधिरादिधातुर
हितस्य परमौदारिकस्य स्थितौ तदपेक्षास्ति, प्रत्युत मूत्रपुरीषादिमलाधायिनस्तस्य सत्त्वे परमौदारिकमेव न भवेकादिति अत्रोच्यतेसंघयणणामपगई केवलिदेहस्स धाउरहिअत्ते । पोग्गलविवागिणी कह अतारिसे पोग्गले होउ ॥११॥
संहनननामप्रकृतिः केवलिदेहस्य धातुरहितत्वे । पुद्गलविपाकिनी कथमतादृशे पुद्गले भवतु ॥ ११४ ॥ केवलिनां शरीरस्य सप्तधातुरहितत्वे हि अस्थिरहितत्वमप्यावश्यक, तथाच तेषां वज्रर्षभनाराचसंहननप्रकृतिविपाकोदयः कथं स्यात् ?, पुद्गलविपाकिन्यास्तस्या अस्थिपुद्गलेष्वेव विपाकदर्शनात् ; “ संहयणमद्विणिचउत्ति" वचनात्, अथास्थिपुद्गलेषु दृढतररचनाविशेष एव तत्प्रकृतिजन्य इति नियमो नतु तेष्वेवेतिचेन्न, दृढावयवशरीराणां देवानामपि तत्प्रसङ्गात्, पूर्वमस्थिपर्यायपरिणतानां परमौदारिकावयवानां न संस्थानत्वव्यभिचार इति चेन्न, कदाचित्तत्पर्यायपरिणतेषु पुद्गलान्तरेष्वपि तत्प्रसङ्गात् ॥११४॥ अपि च मोहक्षयात्तत्कार्यरागद्वेषविलयाद् ज्ञानोत्पत्ति-1 रस्तु, औदारिकशरीरातिशयस्तु नामकर्मातिशयादेवेत्यनुशास्ति
000000000000000000000
११ Join Education
For Private & Personel Use Only
adjainelibrary.org

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240