________________
अध्यात्म
परीक्षा वृक्ष
॥४७॥
दुःखमिति नियमोशात्पईयामोऽपि च साता सुखं जनयति न तु
0000000000000000000
एव रम्यविषयसंसर्ग इति तज्जन्यसुखासंभवेऽपि तत्संभवान्नहि दुःखकारणानि द्वेषद्वारैव दुःखं जनयन्त्यपि स्वाहत्येति
औदयिकसुखदुःखयोररतिरतितिरोभावे नैव प्रवृत्तिरिति चेत् हन्त तर्हि रत्यरतिभ्यां तयोरनतिरेके तजनकक |र्मणापि मोहेनैव भूयतां कृतमधिकेन, तथाच वृश्चिकभिया पलायमानस्याशीविषमुखे प्रवेशो, न च रतिनाशेनैव
दुःखमिति नियमोऽपि दुःखितदुःखे तथाऽदर्शनात् तस्मात् स्वतन्त्रयोः सुखदुःखयोरेव न तन्नाशकत्वमपि तु तजन्य| रत्यरत्योरेवेति युक्तमुत्पश्यामोऽपि च सातासातयोरौदयिकयोः केवलिनामनभ्युपगमे तीर्थकरनामकर्मापि विफलंप्रसज्येत, अथ जीवविपाकतया यावज्जीवगतमेव सुखं जनयति न तु देहगतमिति चेन्न चेतनधर्मत्वेन तस्य देहगतत्वासिद्धेर्दैहानपेक्षत्वमेव तदर्थ इति चेन्न तस्यापि भगवदेहापेक्षत्वाद, इन्द्रियविषयसंयोगानपेक्षत्वं तदर्थ इति चेत्तदन|पेक्षस्य तं विनोत्पत्तिं कः प्रतिषेधति । न चौदयिकत्वमैन्द्रियकत्वव्याप्तमस्ति ॥९२॥ एवं चाज्ञानारतिजन्यदुःखाभावादसातवेदनीयोदयजन्यमेव भगवतां दुःखमवशिष्यत इति तदल्पत्वप्रवादः संगच्छत इत्यनुशास्तिएत्तो च्चिय बहदक्खक्खएण तेसिं छहाइवेअणियं । णिंबरसलवुव पए अप्पंति भणंति समयविऊ ॥९३॥
अत एव बहुदुःखक्षयेण तेषां क्षुधादिवेदनीयम् । निम्बरसलव इव पयसि अल्पमिति भणन्ति समयविदः ।।९३॥ इत्थं च नासुखदा इत्यत्र नञ् ईषदर्थेऽलवणा यवागूरित्यत्रेव द्रष्टव्योऽथ क्षुद्वेदनापि महतीति प्रसिद्धं सुखमपि च तेषां महदिति कथमुभयमुपपद्यत इति चेत्तटाको महान् समुद्रश्च महानिति वद्विवक्षाभेदादिति गृहाणान्यथा भावितात्मनामपि विशिष्टसुखानुपपत्तेरिति दिग्॥९३॥ नचैतादृशमल्पमपि दुःखं भगवता कवलाहारानौपयिकमित्यनुशास्ति
இருக்க
Jain Education
a
l
For Private & Personel Use Only
jainelibrary.org