SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ FEFSGOOாருகார் रपरिणामरूपं केवलज्ञानलक्षणं सुखमादधातु सकलदुःखक्षये तु किं प्रमाणं ? नहि तस्य दृशिज्ञप्तिस्वभावाप्रतिघातेऽ-14 प्यव्याबाधस्वभावाप्रतिघातो नाम, सर्वानिष्टनाशसर्वाभीष्टलाभौ त्वसिद्धावेव सिद्धावस्थायामेव तत्संभवादेतेनेदं व्याख्यातम् । जा सयं समत्तं नाणमणंतत्थविच्छिदं विमलं। रहिदं हु उग्गहादिहि सुहंति एगंतियं भणियं ॥ १॥ जं केवलत्तिनाणं तं सोक्खं परिणमं च सो चेव । खेदो तस्स ण भणिदो जम्हा घादी खयं जादा ॥२॥ नाणं अत्यंतगदंलोगालोगेसु वित्थडा दिही। णमणि सवं इई पुण जंतु तं लद्धंति॥३॥९शास्यादेतत्सुखं तावविविधमैन्द्रियकमतीन्द्रियं च, दुःख त्वन्द्रियकमेव, तत्र अतीन्द्रियं सुखं तावद मूभिरात्मपरिणामशक्तिभिरुत्माद्यमानज्ञानमेव निराकुलतया व्यवस्थितं; ऐन्द्रियकसुखदुःखे त्विष्टानिष्टविषयोपनिपातान्मूर्त्ताभिः क्षयोपशमशक्तिभिरुत्पाद्यमानं ज्ञानमपेक्ष्य प्रवर्तेते, अत एव भगवतां न ते तदुक्तम् 'सुक्खं वा पुणदुक्खं केवलनाणिस्स णत्थि देहगदं । जम्हा आणदियत्तं जादं तह्मा दुतंयंति' । अत्रोच्यते। णय सुक्खं दुक्खं वा देहगयं इंदिउब्भवं सत्वं । अन्नाणमोहकज्जे पमाणसिद्धे ह संकोए ॥ ९२॥ न च सुखं दुःखं वा देहगतमिन्द्रियोद्भवं सर्वम् । अज्ञानमोहकार्ये प्रमाणसिद्धे खलु सङ्कोचे ।। ९२ ॥ भगवतां हि भावेन्द्रियाभावेरतिरूपं (ऐन्द्रियकरूपं) सुखमज्ञानारतिजन्यं च दुःखं मा भूच्छरीरेण सहानिष्टविषयसंपर्कजन्यस्य औदयेज्वलनोपतापजन्यस्य च दुःखस्य को विरोधः, परोक्षज्ञानहेत्विन्द्रियमैत्रीप्रवृत्तिहेतुकतृष्णाव्याधिसात्म्यस्थानीय १ सुखदुःखे 000000000000000000000000 Jain Education in For Private & Personel Use Only S ainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy