SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 00000000 णय तंकवलाजोग्गं वेअणि अगणिमंदयाभावा ।णय दड्ढरज्जुकप्पं वेअणिअंहंदि सुअसिद्धं ॥९॥ नच तत्कवलायोग्य वेदनीयं अग्निमन्दताभावात् । नच दग्धरज्जुकल्पं वेदनीयं हन्दि श्रुतसिद्धम् ॥ ९४ ॥ | न खल्वदुःखदं वेदनीयमिति प्रक्षेपाहारासमर्थम् तत्तदल्पताया आर्तध्यानादिप्रतिपन्थित्वेपि तदप्रतिपन्थित्वान्न लाखल्वेषौदर्यज्वलनज्वालां विरुणद्धीति वचन सिद्धमस्ति । अथ भगवतां वेदनीयं दग्धरज्जुस्थानिकमित्यनादिप्रवा-16 कीदप्रसिद्धमस्ति, नच तादृशमपि जठराग्निप्रज्वालनायालमिति कथं कवलाहारयोग्यमिति चेन्न तद्दग्धरजुस्थानिकत्व-| प्रवादस्याप्रामाणिकत्वात्तदुक्तं सूत्रकृताङ्गवृत्तौ 'यदपि दग्धरजुस्थानिकत्वमुच्यते वेदनीयस्य तदप्यनागमिकमयौ क्तिकं चागमे ह्यत्यन्तोदयः सातस्य केवलिन्यभिधीयते, युक्तिरपि घातिकर्मक्षयाद् ज्ञानादयस्तस्याभूवन्वेदनीयोद्भवायाः क्षुधः किमायातं येनासौ न भवति, न तयोच्छायातपयोरिव सहानवस्थानलक्षणो विरोधो, नापि भावाभावयोरिव, कापरस्परपरिहारलक्षणः कश्चिद्विरोधोऽस्तीति, सातासातयोश्चान्तर्मुहूर्तपरिवर्त्तमानतया यथा सातोदय एवमसातो-10 दयोपीति अनन्तवीर्यत्वे सत्यपि शरीरबलापचयः क्षुद्वेदनीयोद्भवा पीडा च भवत्येव, न चाहारग्रहणे किञ्चित् क्षयते केवलमाहोपुरुषिकामात्रमेवेति । यत्तु “पञ्चाशीतिर्जरद्वस्त्रप्रायाः शेषाः सयोगिनीति" गुणस्थानक्रमारोहे निजगदेकातदपि क्षिप्रक्षपणयोग्यत्वाद्यभिप्रायेण सत्ताप्रकृतीनामन्यथात्वासम्भवादेतेनात एव दग्धरज्जुकल्पेन भवोपमाहिणाकल्पेनापि सता केवलिनोऽपि न मुक्तिमासादयेयुरित्यावश्यकवृत्त्युक्तमपि व्याख्यातं भवोपग्राहित्वाल्पत्वविशेषणाभ्यां 2 तस्योक्तार्थपर्यवसानात् । यदपि पापप्रकृतीनामपूर्वकरणे रसघातादेव केवलिनां न तथाविधोऽसातोदयो मोहस स्य केवलिन्याछायातपयोरिव सहानुनपरिवर्तमानतया यथाहारग्रहणे किञ्चित 000000000000000000006 Jain Education in a l For Private Personel Use Only IGODainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy