________________
scholars now have fixed about 800 B. O. as the date of Pārshvanātha.
The Hindu scriptures and Parānas also point to the same conclusion. According to the Bhāgavata Parāna the origin of Jainism is attributed to Rishabhadeva who flourished just in the beginning of the present period of Manu, i. e., many crores of years ago. (See V. 6-9.)
Still older is the reference to the Jain the Vedas.
Tirthankaras in
.. (1) नैन्द्रं तद्वर्धमान स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पुरुषा विश्वदेवाः स्वस्ति नस्तायोरिष्टनेमिः स्वस्तिनः । ( यजुर्वेदे वैश्वदेवऋचौ ).
(2) दधातु दीर्घायुस्त्यायबलाय वर्चसे सुप्रजास्त्वाय रक्ष रक्षारिष्टनेमि स्वाहा (बृहदारण्यके )
(3) ऋषभ एव भगवान्ब्रह्मा तेन भगवता ब्रह्मणा स्वयमेवाचीर्णानि ब्रह्माणि तपसा च प्राप्तः परं पदम् । ( आरण्यके )
(4) वाजस्य नु प्रसव आबभूवेमा च विश्वा भुवनानि सर्वतः । स नेमिराजा परियाति विद्वान्प्रजा पुष्टिं वर्धमानो अस्मै स्वाहा ॥ (यजुर्वेदसंहिता, अध्याय ९, श्रुति, २५).
(5) अहम्बिभर्षि सायकानिधन्व अर्हनिष्कं यजतं विश्वरूपम् । अर्हन्निदं दयसे विश्वमन्भुवं न का ओजीयो रुद्र त्वदस्ति । ( तैत्तिरीयारण्यक, प्र. ४, अ. ५, मं. १७). अर्हन्बिभर्षि सायकानि धन्वेस्याह स्तोत्येवैनमेतत् । (प्र. ६ अ. ४).
(6) कन्थाकौपीनोत्तरासङ्गादीनां त्यागिनो यथाजातरूपधरा निर्ग्रन्था निष्परिग्रहाः ॥ (संवर्तश्रुतिः).
[ तत्वनिर्णयप्रासाद pp. 506-23. ]
This clearly shows that so early as 5000 B. C. which is - generally considered to be the latest limit of the Vedic period,