Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
आ० प्र०) ज्ञानाचार.
॥ २ ॥
Jain Education Inte
धर्म्मादिष्टमधर्मादनिष्टमित्यादिशास्त्रवाक्यानाम् । संवादादर्शनतः तस्य न शास्त्रेषु बहुमानः ॥ २ ॥ अपि पुण्यजुषः केsपि हि दौस्थ्याधिव्याधिदुःखिताः सततम् । प्रेक्ष्यन्ते पुण्यमुषस्त्वपरे साम्राज्य सौख्यजुषः ॥ ३ ॥ सोऽन्येद्युर्विद्यामठमशठपढं नष्टचर्ययोपगतः । पाठकपठितं श्रुतवान् श्लोकमिमं श्लोकमिव शुद्धम् ॥ ४ ॥ -'सर्वत्र सुधियः सन्तः, सर्वत्र कुधियोऽधमाः । सर्वत्र दुःखिनां दुःखं, सर्वत्र सुखिनां सुखम् ॥ ५ ॥ तत्सूक्तार्थपरीक्षावीक्षार्थमथैष पृथुगुणैः प्रथितम् । सुपुरुषमतिपरुषतया स्वकपुरुषैः सरुपमाद्वास्त ॥ ६ ॥ त्वत्सूनुना मदान्धंभविष्णुना हस्तिनेव विध्वस्ता । दत्तैकेन मदाज्ञाऽर्गला बलात् मच्चरसमक्षम् ॥ ७ ॥ उद्घोष्य दोषमेवं कृत्रिमकोपं प्रकाशयन्नुच्चैः । चौरमिव चारके तं समुतं प्राचिक्षिपत् क्षितिपः ॥ ८ ॥ विश्वस्तचरांश्च चरान् व्यमुचत् प्रच्छन्नतद्वचः श्रुत्यै । प्राचीकटच्च कपटाद्गाढ तमग्लानिमात्मतनौ ॥ ९ ॥ राज्ञोऽथ वस्तादृग्यादृक् स्यादायुषोऽन्तिमे समये । यद्वा क जीविताशाऽप्यस्मादाकस्मिका तङ्कात् ? ॥ १० ॥ इत्यासन्नचरेभ्यः श्रुतवन्तौ प्रकृतिपरहितौ शोकम् । श्रितवन्तौ स्रुतवन्तौ तौ भृशमणि निर्झरवत् ॥ ११ ॥ हृद्गतकथाse मिथः कथयामासतुरिमौ महीशतनौ । हा किं जातमकस्माद् मा भूदत्याहितं किञ्चित् ॥ दूनावनेन यद्यप्यावामेवं मुधैव सहसैव । अस्मिंश्च कथाशेषे सुखेन नौ स्याच्छुटिर्झटिति ॥ १३ ॥ यस्मादभिनवभूमान् मोक्ष्यति खलु बन्दिवृन्दमखिलमपि । चारकशोधनपूर्वं ह्यभिनवराज्योत्सवो भवति ॥ १४ ॥ न त्वन्यथा च्छुटिकथा कथमपि नौ दृश्यतेऽतिकुपितोऽयम् । आज्ञाभङ्गाक्षेपी को वेद कथं कदर्थयिता १ ॥ १५ ॥ उक्तं हि - “ आज्ञाभङ्गो नरेन्द्राणां महतां मानखण्डना । वृत्तिच्छेदो द्विजातीनामशस्त्रो वध उच्यते ॥ १६ ॥”
१२ ॥
For Private & Personal Use Only
RISISISIRISSARARAS
॥ २ ॥
www.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 208