Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
[भाग-1] श्री आगमीय-सूक्तावलि-आदि
आगमीय सूक्तावलि [नन्दी+अनुयोगद्वारसूक्तानि] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
आगमीयसूक्तावली ॥४॥
४ न य पडिवत्तिविसेसा एगमि य णेगमेयभावेवि । माणसमित्तो छउमविसयभावाइसाहम्मा ॥ (७१)| | श्रीनन्द्यजंते तहा विसिट्टे न जाइए बिलंघेड। (६९)
अथानुयोगद्वारसूक्तानि
नुयोगद्वारा४५ नत्तेगसहावत्तं ओहेण बिसेसओ पुण असिद्ध ।
१ यस्याः प्रसादमतुलं संप्राप्य भवन्ति भव्यजननिवहाः। एगंततस्सहावत्तणओ कह हाणिवुडीओ? ॥
अनुयोगबेदिनस्तां प्रयतः श्रुतदेवतां वन्दे ॥ (१)|
आवश्यकानां ४६ जं अविचलियसहावे तत्ते एगंततस्सहावनं ।
२ सम्यकसुरेन्द्रकृतसंस्तुतिपादपत्रमुद्दामकामकरिराजकठोर- सूक्तानि ___नय तं तहोवलद्धा उकरिसावगरिसविसेसा ॥ सिंहम् । सद्धर्मदेशकवरं वरदं नतोऽस्मि, वीरं विशुद्धतरद्वा|४७ तम्हा परिधूराओ निमित्त मेयाओ समयसिद्धाओ।
बोधनिधि सुधीरम् ॥ उबवत्तिसंगओ च्चिय आभिणियोहाइओ मेओ। ३ अनुयोगभृतां पादान बन्दे श्रीगौतमादिसूरीणाम् । सं| ४८ घाइक्खओ निमित्तं केवलनाणस्स बनिओ समय । | निष्कारणवन्धूनां विशेषतो धर्मदातृणाम् ॥
| मणपज्जवनाणस्स उ तहाविहो अप्पमाउत्ति ॥ ४ अग्भुअतरमिह पत्तो अन्नं कि अस्थि जीवलोगंमि। है|४९ ओहीनाणस्स तहा अणिदिएरॉपि जो खओवसमो। जंजिणवयणे अत्था तिकालजुत्ता मुणिजति?॥ (१३६) महसुयनाणाणं पुण लक्खण मेयादिओ मेओ॥ (६८)
अथावश्यकसूक्तानि । ५० जं सामिकालकारणविसयपरोक्खत्तणेहिं तुल्लाई। |१तित्थयरे भगवंते, अणुत्तरपरकमे अमियनाणी।
तभावे सेसाणिय देणाईए सुयाई॥ (७०) | तिपणे सिद्धगहगए, सिद्धिपहपदेसए वंदे ॥ ५१ दो वारे विजयाइसु गयरस सिनऽसचुए अहव ताई।। २ पड़दाहपिपासानामपहारं करोति यत् ।
भइरेग नरभषियं नाणाजीवाण सव्यशा॥ (७०)| तद्धर्मसाधनं तथ्य, तीर्थमित्युच्यते बुधः ॥ ५२ कालविवजयसामित्तलाभसाहम्मोऽवही सच्चो।
| ३ बंदामि महामार्ग महामुणि महायसं महावीरं ।
(५९
॥४॥
“आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~16~
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96