Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 72
________________ [भाग-1] श्री आगमीय-सूक्तावलि-आदि आगमीय लोकोक्तय: [विशेषावश्यक+ओघनियुक्ति-लोकोक्तयः] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य) आगमीयलोकोक्ता भी विशेषावश्य कौघ| नियुक्त्योमो लोकोक्तयः ग ॥ ५५॥ जाथं च अकारणो तमकारणओ चिय पडेजा । (५७८-८) | संघो जो नाणचरणसंघाओ । (५९१-९) तब जीवितं पिबामि (६०५-१८) प्रथमकोपे च यदुच्यते तत् क्रियमाणं न खलु परिणतौ सुखयति । (६१२-१०) अनुवर्तनीय गुरूणां वचनम् । (६१२-१०) जिणिउ घेपंति रयणाई। (६२०-२१) अमोहं देवाणं देसणं । (६२१-२५) पुट्ठावि न दुद्धया वंझा । (६२८-१०) पेयालिय गुण-दोसो जोग्गो जोग्गस्स भासेजा । (६३८-९) | "जातं तद् दधि' । (७४४-१२) | 'जीवितं विषम्' मृत कुसुम्भकम् । (७४४-१३) सारिसासरिसं सर्व । (७५७-१) C.लोके मरणं गतःप्राप्तः कालगत इत्युच्यते (८५३-१६) हत्थस्स । (१२९३-१) जावन्तो बयणपहा तावन्तो वा नया । 'जीवति पारदः' 'जीपति विषम्' 'जीवस्य (९२२-१४) भ्रकम्' 'जीवति लोहम् । (१३२१-१४) यथा बीरो महावीर इति । (९३३-८) असंजमजीवियमविरयाणं । (१३२२-१६) यथा भीमो भीमसेन इति । (९३३-१०) अथ ओपनियुक्तिलोकोक्तयः नाकारणंति कळ । (९४१-६) सर्वनयात्मकं हि भगवद्वचनम् । (९४२-३) महिड्डियं चरणं चारित्तरक्खणट्ठा जेणियरे प्रामो दग्धः, पटो दग्धः । (९४९-१६) तिग्नि अणुभोगा । (८-२६) बहुजणनाओऽवसिओ होही अगेज्क्षप- अल्पं गोब्राह्मणं नन्दति । (१८-८) क्खोत्ति । (९९३-९) मज्झबला साहू । (७१-१३) भावाओ कि वओ गुरुयं । (१०१८-४) ते स पिता भवति! येन रोदिषीति । शक्यमेव ानुष्ठान विधीयते नाशक्यम् । (७२-१९) (१०६७-९) जोगमि चट्टमाणे अमुगं बेल गमिस्सालोकव्यवहारे सांप्रतमल्पस्तन्दुला, प्रचुरो मो । (७३-१२) गोधूमः, संपन्नो यवः' इत्यादायनेकमप्येक- वेश्यासमीपे बसतां लोको भणति-अहो मुच्यते । (१९७९-४) तपोवनमिति । (८१-८) नहि दिजा आहरणं पलियत्तियकन्न । कम निव्वाहि होउ । (९८-३) HANUAAA4% H५५॥ PAK "आगम-संबंधी-साहित्य" श्रेणी [भाग-1] ~72~

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96