Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
श्री
आगमीय लोकोक्तौ
॥ ६४ ॥
[भाग 1] श्री आगमीय सूक्तावलि आदि
आगमीय लोकोक्तयः (आचारांग + सूत्रकृतांग+स्थानांग लोकोक्तयः ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य)
दुषिन सजिया । (२८९-१९ ) मज्झत्थों निजरापेही, समाहिमणुपालय । (२९०-१८) ठावर तत्थ अप्प (२९४ - १८) न मे देहे परीसहा । (२९४-१८) भेडरेसु न रक्षिजा । (२९४-२०) इच्छा लोभं न सेविना । (२९४-२० ) दिव्यमायेन सह । ( २९४-२१) सोबहिए हु लुप्पई वाले (२०४७) अहाकडं न से सेवे। (३०५-१४) सव्यजगज्जीवहियं अरिहं ! तित्थं पवतेग्रहि । (४२२-२६)
अल्सर सव्वसहे महामुनी । (४३०-८) अथ सूत्रकृतांग लोकोक्तयः
अशो गुडमेव विषमिति मन्यते किं तस्य मारयितुकामेनापि बुद्धिमता गुढं एव
श्री
आ
ग
मो
दा
5
र
सं
भा
८
दीयते । (१७-२५) सन्दुक्खा य, अभ सप्वे अहिंसिता । पयं खु नाणिनो सारं, जन्न हिंसर किंचण । (५१-८) अन्तहि खु दुहेण लम्भर (६९-६) गुरुणो छंदानुवत्तगा चिरया । ( ७०-४) पगस्स गती य आगती । ( ७५-१४) सव्वे सयकम्मकप्पिया, अवियतेण दुहेण पाणिणो हिंडंति भयाउला सदा । (७५-१५) तिविद्वेण वि पाण मा हणे (७६-१९ ) देवायत्ताः कार्यसिद्धयः । (२८९-७) किं परं मरणं सिया ? (९०-४) . जेणs ने णो विरुज्झेजा, तेण तं तं समायरे । (९४-३) सात सातेण विजती । ( ९६-२) जेहिं काले परिकंतं न पच्छा परितप्पए ।
~81~
(९९-१८)
।
बहुमायाओ इथिओ (११२-८) आहंसु विज्ञाचरणं पमोक्खं ।
आ
ग
(२१९-२० ) स्वजनाथ न बान्धवा इति व्यवहारदर्श नात् । (२९४-११) सरागा अपि वीतरागा इव चेष्टन्ते । मो (३८४-१८) डा
अथ स्थानांगलोकोक्तयः कण्टकशाखामर्दनम् (१-१६) न हि पुरुषार्थानुपयोगि भगवन्तो भाषन्ते ।
"आगम-संबंधी - साहित्य" श्रेणी [ भाग-1]
(८-१४) प्र
काकदन्तपरीक्षा । ( ८-१९) न कदाचिदनीदृशं जगत् । ( ७८-१३) गुडमिश्रं दधिन गुडतया नापि दधितया व्यपदिश्यते (१०७८) तन्दुलान् वर्षति पर्जन्यः । (१२९-५ )
आचारांग
सूत्रकृतांग
स्थनांगानां
लोकोक्तयः
भा ॥ ६४ ॥
काः
Loading... Page Navigation 1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96