Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 81
________________ श्री आगमीय लोकोक्तौ ॥ ६४ ॥ [भाग 1] श्री आगमीय सूक्तावलि आदि आगमीय लोकोक्तयः (आचारांग + सूत्रकृतांग+स्थानांग लोकोक्तयः ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य) दुषिन सजिया । (२८९-१९ ) मज्झत्थों निजरापेही, समाहिमणुपालय । (२९०-१८) ठावर तत्थ अप्प (२९४ - १८) न मे देहे परीसहा । (२९४-१८) भेडरेसु न रक्षिजा । (२९४-२०) इच्छा लोभं न सेविना । (२९४-२० ) दिव्यमायेन सह । ( २९४-२१) सोबहिए हु लुप्पई वाले (२०४७) अहाकडं न से सेवे। (३०५-१४) सव्यजगज्जीवहियं अरिहं ! तित्थं पवतेग्रहि । (४२२-२६) अल्सर सव्वसहे महामुनी । (४३०-८) अथ सूत्रकृतांग लोकोक्तयः अशो गुडमेव विषमिति मन्यते किं तस्य मारयितुकामेनापि बुद्धिमता गुढं एव श्री आ ग मो दा 5 र सं भा ८ दीयते । (१७-२५) सन्दुक्खा य, अभ सप्वे अहिंसिता । पयं खु नाणिनो सारं, जन्न हिंसर किंचण । (५१-८) अन्तहि खु दुहेण लम्भर (६९-६) गुरुणो छंदानुवत्तगा चिरया । ( ७०-४) पगस्स गती य आगती । ( ७५-१४) सव्वे सयकम्मकप्पिया, अवियतेण दुहेण पाणिणो हिंडंति भयाउला सदा । (७५-१५) तिविद्वेण वि पाण मा हणे (७६-१९ ) देवायत्ताः कार्यसिद्धयः । (२८९-७) किं परं मरणं सिया ? (९०-४) . जेणs ने णो विरुज्झेजा, तेण तं तं समायरे । (९४-३) सात सातेण विजती । ( ९६-२) जेहिं काले परिकंतं न पच्छा परितप्पए । ~81~ (९९-१८) । बहुमायाओ इथिओ (११२-८) आहंसु विज्ञाचरणं पमोक्खं । आ ग (२१९-२० ) स्वजनाथ न बान्धवा इति व्यवहारदर्श नात् । (२९४-११) सरागा अपि वीतरागा इव चेष्टन्ते । मो (३८४-१८) डा अथ स्थानांगलोकोक्तयः कण्टकशाखामर्दनम् (१-१६) न हि पुरुषार्थानुपयोगि भगवन्तो भाषन्ते । "आगम-संबंधी - साहित्य" श्रेणी [ भाग-1] (८-१४) प्र काकदन्तपरीक्षा । ( ८-१९) न कदाचिदनीदृशं जगत् । ( ७८-१३) गुडमिश्रं दधिन गुडतया नापि दधितया व्यपदिश्यते (१०७८) तन्दुलान् वर्षति पर्जन्यः । (१२९-५ ) आचारांग सूत्रकृतांग स्थनांगानां लोकोक्तयः भा ॥ ६४ ॥ काः

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96