Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 90
________________ [भाग 1] श्री आगमीय सूक्तावलि आदि आगमीय लोकोक्तय: [बृहत्कल्प-लोकोक्तयः ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य) (१६७-२-४) नालस्सेण समं सुखं न विजा सह श्रीनिया न बेरगं ममतेणं नारंमेण दयाआगमीय आलुया । (१६७-२-१२) लोकोक्तौ गनापुजोया साह । (१७६-१-४) मो को दाणि हंसेण किजेज्ज कागे । ।। ७३ ।। (१७९-२-८) न सुत्तमरथं अतिरिश्च जाति (१९७-१-१) अत्थो जहा गच्छति पजवेसु सुतंऽपि अत्थाणुचरं पमाणं (१९७-१-५) तरिय व किं विसमदोसं । ( १९८-१-१५) णय बंधर दिट्टि दिट्ठीं । (२१४-२-१५) कायच्यो पुरिसकारी समादिसंघाणद्वाप । (२११-१-६) वलसfरसो चैव होर परिणामो । (२३४-१-१५) लक्खणमिच्छति गिट्टी (२३५-२-९) समणस्सवि पंचगं । (२६७-१-२) अकारणा नरिथह कज्जे सिद्धी । तृतीयखंडे: पूइंति पूइयं इत्थियाओ पापण ताओ लघुसत्ता । (६-१७) अपेण बहुं इच्छर । (१९-१) विसुद्धआवणो समणो । (२९-१) दम्मेति दारुणाविद्दु दंडेण जहावराहेण । ( २२-१-९) 1 दीहो हु रायहस्थो (३३-२-१) दत्त्वा दानमनीश्वरः ( ३५-१-२) सुणमाणावि न सुणीमो सम्झायाणनियमाउता (५९-२-७) सायचं सोऊण वि नहु लम्भा इक्वि जाणो । (५९-२-७) अतो न होइ जोगो । (१०५-२-२ ) ग विविक्तविवंभरसो हि कामः । णिस्संचया उ समणा (११५-२-३ ) भरिओ लोगो अवायाणं (११६-२-१३ ) कज्जं सज्जं तु साहए मतिमं । (११७-१-४) विसकुंभा ते मपहाणा (१२३-१-१३) मो नेव य संका विसे किरिया । (१२३-२-३ ) दुक्ख खु विमुचितं गुरुणो (१३३-१-१३) चरितवणा प्रतिसेवमानेन चारित्रं तदे स्थापितम् । (१३९-२-२) लजामपश्च पुरुषस्त्रियोरलश्कारः । 1 दा ~90~ "आगम-संबंधी - साहित्य" श्रेणी [ भाग-1] बृहत्क श्री ल्पस्य आ लोकोक्तयः भा (१६७-२-१५) हे भुंजामु ताथ भोप दीहो कालो तवगुणाणं । (१७२-१-१) स्त्रीणां च लज्जा विभूषणा । (१९६-२-११) घृतेन वर्धते मेधा (२०९-२ ) जिला पत्रवता सभा (२०९-२ ) ।। ७३ ।।

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96