Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
[भाग-1] श्री आगमीय-सक्तावलि-आदि
आगमीय लोकोक्तय: [बृहत्कल्प-लोकोक्तयः] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
आगमीयकोकोक्ती ॥७२॥
FE
FEEVEREves
नायकप पुण अत्धे जा वि विपत्ती स | सेणा बह य सोभइ बलवइ गुत्ता तहः । अकसायं निवाण । (७६-२-१०) निदोसा। (५-१-७) जावि । (३७-२-२)
दत्त्वा दानमनीश्वरः । (८६-२-१५) चूयफलदोसरिसी चूयच्छायपि वजेद। ऋषयो मन्युमहरणाः (४६-१-२) . कडगा य बह महिलियाण (८८-१-१)
ल्पस्य (५-२-१०) खड्डामलो (वृद्धार्थे) पूर्वलिभाखाओ ण हु अस्सरीरो भवइ धम्मो (१०३-१-१३)
लोकोक्तयः पासगएवि विवकखे बरर सपक्खं (वृद्धाथै) । ५९-१-८
पाणियसद्देण उवाहणाउ णाविन्भलो अवेक्खं तो। (६-१-७)
साधुमप्रावृतं दृष्ट्वा गृहस्था आदर्शो दृष्ट मुयइ । (१३९-१-८) भोजिकामिवादिषु शरीरमात्रभिन्नेषु न | इत्यमंगलं मन्यते (६०-१-१३)
पंच य सक्खीउ धमस्स । (१४४-१-१२) किमपि गोपनीयम् । (७-१-७)
वंदामि उप्पलजं अकालपरिसडिय- अलं विरोहेण अपंडिपहिं । (१४९-१-१५) निग्गंधं नवि वायद । (११-२-१४) पेहुणकलावं । धम्म किहणुन काहिर किं सत्तजुसस्स करेइ बुद्धी-वसुंधरेय छाप व पभायं न वि सका (११-२-१४) कष्णा जस्सेत्तिया विद्धा ॥ (६१-१-३) जह वीरभोजा । (१५०-१-१७) वालाश्च वृद्धाश्च अजंगमाश्चेति लोकेऽपि
गोसे चिय अदाए पेच्छताणं सुहं कत्तो कजे सच्चेण होयम्यं । (१६२-३-३) तावदेतेऽनुकम्पनीयाः । (२२-२-५)
एते धर्मकंचुकाः प्रविष्टा लोकं मुष्णन्ति दुग्घासे खीरवती गावी पुस्सा कुडुंबभर
अभ्रद्दधतः कलह उपजायते (६६-२-१२) एवमप्रीतिके चतुर्गुरवः । (१६५-१-७) णट्ठा मोत्तुं फलदं व रुक्खं को मंद
अवच्छलत्ते य दसणे हाणी (७३-२-६) सउणीवि रक्सर गई । (१६५-१-५) ॥७२॥ फलफले पोसे । (२३-१-३) अकसायं खु चरितं ।
अम्हे ठितेल्लकश्चिय अपवत्तं वहह गः बहुसंगहिया अज्जा होइ थिरा ईदलट्ठीव।। कसायसहिओन संजओ होई । (७३-२-८)
तुम्मे । (१६६-१-३) . (३७-२-५) । सीयघरसमो उ आयरिओ । (७६-२-६) | जो जग्गति सो सया धणो ।
FFEvk
"आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~89~
Loading... Page Navigation 1 ... 87 88 89 90 91 92 93 94 95 96