Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 87
________________ [भाग 1] श्री आगमीय सूक्तावलि आदि आगमीय लोकोक्तयः [निशीथ+बृहत्कल्प-लोकोक्तयः] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य) अप्पणो जहिच्छा पुण्णेहिं वलति । श्री(९४-१-१३) आगमीय श्री रुट्ठो कालं ण पडिक्खति त्ति (९७-१-१०) लोकोक्ती आत्मन: क्रियाचरितेन गुरोः क्रियाचरितं शापयति । (९७-२-७) आ ॥ ७० ॥ ग मो दा प्र जो मनोगत भावं जाणाति तस्स लोगो आउट्टति । ( ९९-१-११) विणपण व बहुफलं दाणं (१०३-१-५) बारववणिया थावच्चासुताहरणं कहियं । (१०४-२-९) सगेसु य घतं दातव्यं । (१०५-१-९) समत्थस्स किं दिजति । (११६-२-१०) गाणे भावे मूढो भवति । (१३५-२-६) मूढस्स य दंसणचरणा ण भवंति । भा (१३५-२-६) गः आदीप पडिसेहियाप सर्व्व पडिसेहियं । (१३५-२-१३) रजं विलुत्तसारं । (१३६-२-१२ ) लोडसरे जे धम्मा ते अणुधम्मा । (१४४-२-९) संसग्गीतो बहूदोसा अयुट्ठसंसग्गीतो य गुणा । (१६०-२-१२ ) वह महिलियाणं कृतकभाषा भवति पुत पतिपित्ति । (१७०-२-२ ) सभावेण च इत्थी अल्पसत्वा भवति । (१७२-२-१) तृतीयखंडे:रिसओ कोवपहरणा । (१-१-६) पते धम्मकंयुगपविट्ठा उगलेस्सा लोग मुसंति । (१४-१-३) रायकरभरेहिं भग्गाणं समणकारो बोटव्यो ति । (१४-१-४) अहो णिरणुकंपा मांतस्स वि ण देति । (१९-२-६) साधुपदोसे पियमा संसारो (२४-१-६) इत्थीओ सत्येण जेवण्या (३२-१-४) पातो सम्याफरिसिति । (४७-२-६) सीहावलोयणेण भणति । (५४-२-२) सल्लो न सिज्झति । (९१-१-१) उद्धरियो य सिझर (९१-१-९) णिग्भओ घाहं बंधति । (१३३-१-१०) निरासो अंगे मुयति मरति य । (१३३-१-१०) 1 ~87~ अथ बृहत्कल्पलोकोक्तयः प्रथमखंडे: दाभरो य विलुतो नगरद्दारे अवारिंतो । (११५-१-२) लोउत्तरया धम्मा (१६६-१-२) अणुगुरुणो धम्मा (१६६-१-८) नत्थि अनिदाणओ होइ उन्भवो तेण परिहर निदाण । (१७४-१-२) यतश्च दोषाः समुत्पद्यन्ते तत् प्रेक्षावतां नोपादातुमुचितम् । (१७५-२-१४) "आगम-संबंधी - साहित्य" श्रेणी [ भाग-1] निशीथ श्री हत्कल्पयोलोकोक्तयः आ ग भा गः VG ॥ ७० ॥

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96