Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 85
________________ [भाग-1] श्री आगमीय-सूक्तावलि-आदि आगमीय लोकोक्तयः [प्रज्ञापना+जंबूद्वीप-लोकोक्तयः] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य) दा शून्यः परवशीभूय कोपं कुरुते (२९१-२३) | सम्मुखीकृत' इत्यर्थः । (१०५-२४) । यात्रा महर्दिकजनैराकीर्णेति (१०२-१४) किश्चिद्दष्ट न परिभावितं सम्यगिति अथ जंबूद्वीपप्रज्ञप्तिलोकोक्तयः चरणमालिकासंस्थानविशेषकृतं पादा प्रज्ञापनाआगमीय- श्री व्यवहारेदर्शनात् । (३११-७) चन्दाकर्षकमृगेन्द्रानुयायिनः शृगाल- भरणं लोके पागडां इति प्रसिद्धम् । श्री जंबूद्वीपयोलोकोक्ती वगतो देवदत्तः पत्तनं गतः, तथा वचन- स्येव । (२-२३) कपोतस्य हि जाठराग्निः पाषाणलवानपि मात्रेणाप्यसौ गतः कोपमिति । (३२८-९) आ लोकोक्तयः लोहशालाविकीर्णानां लोहसारकणानां जरयतीति लौकिकश्रुतिः । (११७-१४) ॥ ६८॥ भिन्नस्य हि वर्णप्रकर्षो भवति (३६३-८) चुम्बकाश्मप्रयोगेणैव । (२-२४) सर्व भाजनस्थं जल पीतम् । (२२५-२६) महीयांसो हि परमकरुणापरीतत्वात् अ- कण्टकशाखामर्दनः । (३-५) लौकिकैरुक्तं ब्रह्मणास्पमिदमण्डकं तत विशेषेण सर्वेषामनुग्रहाय प्रवर्त्तन्ते । , लौकिकी वागपि अमुकेन ग्रहेण नक्षत्रण इयं जगतः प्रसूतिरित्येवं सर्वत्र प्रवादो (४२५-२४) पुनस्तमनुधावतीति न्यायः । (४२९-१३) या इत्थमित्थं गच्छता विनाशितः काल ऽभूत्ततोऽपि च ब्रह्माण्डपुराणं नाम इति । (६-१०) | श्रूयते च जातिस्मरणादिना विज्ञाय पूर्व शाखमभूदिति प्रसङ्गाद्वोध्यमिति । मुण्डितशिरसो दिनशुद्धिपर्यालोचनम् । (२४७-३) देहमतिमोहात् ( केचित् ) सुरनदी प्रत्य (१२-१३) तोरणेषु हि शोभाथै तारिका निवध्यन्त | स्थिशकलानि नयन्तीति । (४४२-१) न ह्यन्यकरणेऽन्यस्य निवृत्तियुक्तिमती । इति प्रतीतं लोकेऽपि । (२९२-१८) मनुष्येषु सर्वभावसम्भवात् । (४५१-२६) (१२-१६) सिंहावलोकनन्यायः । (३८३-१) क्षत्रिया एवं मन्यते परविषयापहारोगजगात्रभिन्नभिन्नदेशसंस्पर्शने बहुविधतर्जन्या संसृष्टा ज्येष्ठाङ्गलिज्येष्ठेवेति । ।६८ ऽस्माकं म्यायो 'बीरभोग्या वसुन्धरा' विवादमुखरजात्यन्धवृन्दवत् । (१२-२१) (४२५-१०) इति न्यायात् । (४५६-१२) नाद्याग्येतस्य समयो वर्त्तते । (१३-२१) प्रकाशतमसोः सहावस्थायित्वविरोधः । तथा च लोके वक्तारः 'आवजितोऽयं मया, लोकेऽपि वक्तारो भवन्ति 'यदियं जन्य (४५७-११) FEENERNEVEL PHAAAA VER "आगम-संबंधी-साहित्य" श्रेणी [भाग-1] ~-85

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96