Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 84
________________ [भाग 1] श्री आगमीय सूक्तावलि आदि आगमीय लोकोक्तयः [ औपपातिक+प्रज्ञापना- लोकोक्तयः] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य) ।। ६७ ।। प्रतीतानि । ( २०९ - २७) तुल्येष्वपि सर्पशब्दो दृष्टो यथाऽनेन सर्व पीतं घृतमिति । (२४५-१६) यथा सुराष्ट्रेभ्यो मागध इति । (२६२-२३) संक्रान्तो मगधदेशं यथा तर्जन्या संस्पृष्टा ज्येष्ठाऽङ्गुलिज्येष्ठेबेति । (२६२-२३) कपोतस्य हि जाठराग्निः पाषाणलवानपि जरयतीति श्रुतिः । (२७७-२० ) यथा पञ्चालदेशनिवासिनः पञ्चालाः । (३८६-१६) न खलु पश्यति सूक्ष्मान् रूपविशेषान् भा मन्दलोचनः । (४६६-३८) स्थूलदर्शनमपि हिताय मध्यस्थानाम् । (४६६-२८) श्री- श्री आगमीय आ लोकोक्तौ ग मो डा अथ प्रज्ञापनालोकोक्तयः यथा 'पश्ञ्चालदेशनिवासिनः पञ्चाला इति । (७१-३) जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि । ( ९९-१२) यत्र सुपिरं तत्र व्यन्तराः । (११८-१९ ) लोके व्यवहारः सकपायोऽयं कपायोदयवानित्यर्थः । (१३५-१८) हे साधो ! प्रतिक्रमणं कुरु स्थण्डिलानि प्रत्युपेक्षस्वेति (२४८-१६) यथा अमुका ब्राह्मणी साध्वी शुभं नक्षत्रमधेयमुकमङ्गं श्रुतस्कन्धं च पठेत्यादि । (२५१-१८) पुरुषः स्वभावाद् गम्भीराशयो भवति महत्यामपि चापदि न क्लीवतां भजत इत्यादि । ( २५१-२३) नपुंसकः स्वभावात् लीयो भवति, प्रवलमोहान ज्यालाकलापज्वलितश्च । (२५२-२४) समाऽपि काचिद् गम्भीराशया भवति धृत्या चातीय बलवती, पुरुषोऽपि च जीवाजीवाकश्चिच्छप्रकृतिरूपो लभ्यते स्तोकाया श्री भिगमप्रमपि चापदि क्लीवतां भजते, नपुंसकोऽपि आ ज्ञापनयो ~84~ N चिन्मन्दमोहनको दृढसत्त्वश्च । द्धा (२५१-२६) ग लोकोक्तयः कश्चित् कञ्चन त्वरयन् दिवसे वर्त्तमान मो एव बदति उतिष्ठ रात्रियांतेति, रात्रौ या वर्त्तमानायामुत्तिष्ठोद्गतः सूर्य इति । (२५९-८) प्रथमपौरुष्यामेव वर्त्तमानायां कश्चित् कञ्चन त्वरयन् एवं वदति चल मध्यादी भूतमिति । ( २५९-१० ) गिरिर्दद्यते गलति भाजनं अनुदरा कन्या अलोमिका एडका । (२५८-६) अहो मे निष्कारणः कोपो नैव (कोऽपिं) ग. विरुपं भाषते न च किञ्चिद्विनाशयति । (२९०-२१) भा H६७ ।। तथाविधमुहर्त्तवशाद्गुणदोषविचारणा "आगम-संबंधी - साहित्य" श्रेणी [ भाग-1]

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96