Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
[भाग-1] श्री आगमीय-सक्तावलि-आदि
आगमीय लोकोक्तय: [भगवती ज्ञाताधर्मकथा+औपपातिक-लोकोक्तय:] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
आगमीयलोकोक्तौ
भग० ज्ञाता. प्रश्न
औप० जीवाजीवा-भिगमानां लोकोक्तयः
GI श्रुतकुम्भादिन्यायः । (६२३-२१) पणियश्यवच्छला गं देवाणुणिया! उत्त- अथ जीवाजीवाभिगमलोकोक्तयः । खंतिखमा पुण अणगारा भगवंतो। ' मपुरिसा । (२१९-११)
पञ्चालदेशनिवासिनः पुरुषाः पञ्चाला अपूईवयणा णं पिउत्था ! उत्तमपुरिसा सूक्ष्मो वायुः सूक्ष्मं मनः । (७६६-८) ।
इति । (१४४-२४) वासुदेवा बलदेवा चवट्टी । (२२५-१०)
विकसितानि यानि शतपत्राणि पुण्डरी| न योदनमात्रायामतिमात्र व्यञ्जनं जोणं णवियाए माउयाए दर्ज पाउकामे
काणि च द्वारादिषु प्रतिकृतित्वेन स्थियुक्तम् । (९५४-१९) से गं निग्गच्छउत्ति । (२३७-२०)
तानि । (१७५-१९) अथ ज्ञाताधर्मकथालोकोक्तयः । अथ प्रश्नव्याकरणलोकोक्तयः । तैलेन हि पक्कोऽपूपः प्रायः परिपूर्णवृत्तो तव य मम य भिक्खामायणे भविस्सति।। यथाजातपशुभूताः-शिक्षारक्षणादिवर्जि- भवति न घृतपक इति तैलविशेषणम् । (१८५-२५) । तबलीवादिसरशाः । (६४-५)
(१७७-२७) | भीयस्स खलु भो! पवजा सरणं अथौपपातिकलोकोक्तयः ससाटशब्दो युग्मवाची यथा साधुसबाट उर्फट्ठियस्स सहेसगमणं, छुहियस्स अन्न, | कपोतस्य हि पाषाणलवानपि जठराशि- इत्यत्र । (१८१-२२) तिसियस्स पार्ण, आउरस्स मेसज्ज, जरयतीति किल श्रुतिः । (१६-६)
रयतीति किल श्रुतिः । (१६-६)
तोरणेषु हि शोभाथै तारका निवध्यन्ते माइयस्स रहस्सं, अभिजुत्तस्स पञ्चय- सिंहस्य हि मैथुनानिवृत्तस्यात्याकर्षणात् इति लोकेऽपि प्रतीतमिति । (१९९-४) करणं, अद्धाणपरिस्संतस्स वाहणगमणं, कदाचिन्मेहनं शुध्यति पवं ये कचिदप यत्रागत्य मनुष्या आत्मानमन्दोलयन्ति तरिउकामस्स पवणं, किश्वं परं अभि- राधे राजपुरुषेस्रोटितमेहनाः क्रियन्ते ते
ते अन्दोलका इति लोके प्रसिद्धाः । ओजितुकामस्स सहायकिञ्च । (१९१-६) सिंहपुच्छितका व्यपदिश्यन्त इति ।।
(२००-६) मारामुके विव काए । (२०२-७)
(८७-२१) | जालकानि यानि भवनभित्तिषु लोके
६६
"आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~834
Loading... Page Navigation 1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96