Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 91
________________ [भाग-1] श्री आगमीय सूक्तावलि-आदि आगमीय लोकोक्तयः [बृहत्कल्प+व्यवहार पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि - आदि (आगम-संबंधी- साहित्य) ॥ ७४ ॥ 3CXX श्री पृष्यतां कलिना कलिः । (२१८-२-२ ) मरणपयसानो जीवलोकः । (२३१-१-८) आगमीय श्री तपोधना अहिरण्यसुवर्णाः (२४४-२-१५) लोकोक्की आ अनियाणयं निष्याणं अनियाणया सेवा } (२४८-२-१०) गं मो द्धा भा | आकितिमतो हि नियमा सेसा हि हति लडीओ। (२८१-१-५) -जायं पितिवसा नारी दत्ता नारी पतिव्यसा । विहवा पुत्तचसा नारी नत्थि नारी सवसा ॥ (३०४-१-४) जायंपिय रक्खंती मातपिया सासुदेवरा दिष्णं । पितिभावपुत्तविहवं गुरु गणिणी य एव अपि ॥ (३०४-१-७) गाणिया अपुरिसा सकवाडं घर परं तु ( आगामी सूक्तावलि १ सुभाषित २ संग्रहश्लोक ३ लोकोक्तयः ४ ) अथ व्यवहारलोकोक्तयः तृतीयोदेश के :मोक्षायैव तत्ववेदिनां प्रवृत्तेः (२७९-२-८) 卐 卐 तो पविसे (३०४-१-१०) लोके बहुभिरकृत्ये सेवितेऽयं न्याय: शतमध्यं सहस्रमदण्डयं । (३१२-१-१०) भवसय सहस्वलई जिणवयणं भावभो अहंत जस्स न जाये दुक्खं न तस्स दुक्ख परे दुहिते ॥ (३१४-१-११) वृपसागारिकं नीरसमपरो वृषभश्चर्षयति । (३१६-२-१२) इत्यागमयलोकोकमः ~91~ 卐 मुनिश्री दीपरत्नसागरेण पुन: संपादितः “आगम-सूक्तावलि-आदि" परिसमाप्ताः बृह० श्री व्यवहारयोलोकोक्तयः आ ॥ ७४ ॥

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96