Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
[भाग-1] श्री आगमीय-सक्तावलि-आदि
आगमीय लोकोक्तय: स्थानांग+समवायांग+भगवती-लोकोक्तय:] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
आगमीय-आ लोकोक्तौ |
रसवती गुणनिका । (१९९-५) प्रत्युपेक्षणाकरणात् कालोऽपि प्रत्युपेक्ष णेति । (१९९-७) खंतिसूरा अरहता। तबसूरा अणगारा।। दाणसूरे बेसमणे। (२३७-१६) जुद्धसूरे वासुदेवे।। यथाऽसौ भटस्तं भर्ट सहते तस्मान्न भज्यत इति भावः । (२४७-२१) यथा शठं प्रति शठत्वं कुर्यात् । (२५९-२) पूयाहिज्जे लोए । (३४२-१४) केलासभवणा एप, गुज्झगा आगया महि । (३४२-२०) नवश्रोतःपरिश्रवा बौन्दी । (४५१-११)
अथ समवायांगलोकोक्तयः पदार्थसार्थमभिदधता सक्रम पवासावभिधातव्य इति न्यायः । (५-१६) क्रियासारमेव ज्ञानम् । (१०९-१२)
अथ भगवतीलोकोक्तयः
(२२६-१०) स्था०सम० वक्तमत्तिष्ठते इति ततस्तद्वयवच्छेदा
जीवदयादि पूर्व कृतमनेन तेनार्य दीर्घायुः श्री भगवतीनां योक्तमुत्ययेति । (१४-१०) संवृत्तः । (२२७-१०)
आ लोकोक्तयः जे कडे पाये कम्मे नत्थि तस्स अबेह- आगमबलिया समणा निग्गंथा ।
(३८३-१६) यत्ता मोक्खो । (६५-३) .
के पुवि गमणयाए के पच्छा गमण- मो अहाकम्मं अहानिकरणं जहा जहा ते
याए? । (४६५-१५) भगवया दिटुं तहा तहा तं विष्परिण
पुधि वा पच्छावा अवस्सविप्पजहियव्व।। मिस्सतीति । (६५-७)
(४६५-२६) निन्दा हि किल द्वेषसम्भवा । (१००-१३) महासमुद्दे वा भुयाहिं दुत्तरो। (४६६-२६) अवये गर्हिते संयमो भवति । (१००-१५) तिक्खं कमियब्वं । (४६६-२६) जल्लसाई दवाई परियाइत्सा कालं करे गरुयं लंबेयव्वं । (४६६-२७) तल्लसेसु उववजद । (१८८-११) असिधारगं बतं चरियव्वं । (४६६-२७) मृतशब्दापेक्षया परलोकीभूतशब्दवत् । धीरस्स निच्छियस्स ववसियस्स नो
(२२१-१२)
खलु एत्थं किंचिपि दुकरं । (४६७-१०) नूनमनेन भवान्तरे किञ्चिदशुमं प्राणि- स्वामिना धौतमस्तकस्य हि दासत्वमघातादि वा सेवितमकल्प्य वा मुनिभ्यो पगच्छतीति लोकव्यवहारः । (५४३-२०) इ, येनाय भोग्यज्यल्पायुः संवृत्त इति।। मधुघटादिन्यायः । (६२३-१८)
६५॥
VEGECT
"आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~82
Loading... Page Navigation 1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96