Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 80
________________ [भाग-1] श्री आगमीय-सक्तावलि-आदि आगमीय लोकोक्तय: [आचारांग-लोकोक्तय:] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य) जंजाणिजा उच्चालइयं तं जाविजा दूरा- उदिए नो पमायण । (२०४-१०) नममाणा बेगे जीवियं विष्परिणामति । लइयं । १६९-४) पमत्ते बहिया पास । (२०८-५) (२५१-१७) श्री II गस्य बामेहावी मारं तरह । (१६९-६) अप्पमत्तो परिव्यए । (२०८-५) पुट्ठावेगे नियति जीवियस्लेव कारणा। | आगमीय लोकोक्तयः | आ| सध्यो पमत्तस्स भयं । (१७२-३) जुद्धारिहं खलु दुलहं । (२११-६) (२५१-१७) आ लोकोको ग जे पगं नामे से बहुं नामे । (१७२-३) | निविपणचारी अरप पयासु । (२११-१० निक्वंतपि तेसिं दुन्निक्वंतं भवा। मोजे बहुं नामे से एग नामे । (१७२-५) एस से परमारामो जाओ लोगंमि बालवयणिज्जा हुते नर।। (२५१-१८) मो ॥६३॥ नावकंखति जीविय । (१७२-५) इत्थीओ । (२१८-१) ओए समियदंसणे । (२५४-१६) दिटेहिं निवेयं गच्छिज्जा । (१८०-११) पुर्व फासा पच्छा दंडा । (२१८-४) अबहिल्लेसे परिवए । (२५७-४) नाणागमो मच्चमुहस्स अस्थि । नहंता नवि घायए । (२२५-११) संक्खाय पेसलं धम्म दिट्ठिमं परिनिखुढे। र (१८३-८) ते पडुच पडिसंखाए । (२२६-३) | तुरणुचरो मग्गो वीराणं अनियगामीणं। | नियाण ते न लभंति मुक्खें । सुत्तत्थजाणएणं समाहिमरणं तु कायव्यं । (२३२-२५) | (२६२-७) जस्स नत्थि पुरा पच्छा मझे तस्स बहुदुक्खा हु जन्तवो । (२३८-६) जामा तिनि उदाहिया । (२६८-१६) कुओ सिया । (१९४-४) सत्ता कामेसु माणया । (२३८-६) जे णिवुया पावहिं कम्मेहिं अणियाणा मोहेण गम्भ मरणाइ पर । (१९९-१७) (ण य) ओहं तरए जणगाजेण विष्पजढा। ते बियाहिया । २३८-१७) । H६३॥ विद्या मंदस्स बालया। (२००-२१) (२३९-१७) जीवियं नामिकंखिज्जा । (२८१-१८) | दुष्करं च परगुणोत्कीर्तनम् । (२०२-१४) | चिचा सव्वं विसुत्तिय । (२४२-२१) । मरणं नोवि पत्थए । (२८९-१८) ETV ' FM REVE FVEGX "आगम-संबंधी-साहित्य" श्रेणी [भाग-1] ~80~

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96