Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
[भाग-1] श्री आगमीय-सक्तावलि-आदि
आगमीय लोकोक्तय: [उत्तराध्यन+आचारांग-लोकोक्तय:] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
गयो
आगमीयलोकोक्तौ
॥६१॥
PEER_FFEEPERFEve
पास्सो कम्गुणा होर, हो हवा कम्मुणा | लक्षणं प्रपश्चचोच्यते । १३५-११) । आरंभमाणा विणयं वयंति । (७८-१९) उत्तराध्य॥ ३१ ॥ (५२५-६) . प्रामः समागतः। (७०१-१६)
जे गुणे से मूलट्ठाणे । (९८-२३)
२यनाचारांभासच्या इवग्गिणो। (५२६-१५)
अथाचारांगलोकोक्तयः
जे मूलट्ठाणे से गुणे । (९८-२३) भोगी भमइ संसारे । (५३०-७)
कि किलास्य हसितेन हास्यास्पदस्येति । आलोकोक्तयः अभोगी विष्पमुच्चई । (५३०-७) अस्माकं यावज्जीवमनाकुट्टिः। (२१-१५)
(१०६-२४)| | उवलेवो होइ भोगेसु । (५३०-७) वीरभोग्या वसुन्धरा । (२६-१९) न लजते भवान् न पश्यति आस्मानं अभोगी नोवलिप्पई । (५३०-७) दण्डभयाच सर्वा प्रजा बिभ्यति । नावलोकयति शिरः पलितभरमावगुण्डित इच्छं निओइउ भंते !,वेयावच्चे व सज्झाए ।
(२६-१९) मां दुहितभूतामेवं गुहितुमिच्छसीति । पणया वीरा महाबीहिं । ४३-२४)
(१०६-२६) पूर्वस्मिन्नभश्चतुर्भागे आदित्ये समुत्थिते वीरेहिं पय अभिभूय दिटुं। (५३-१४) खणं जाणाहि पंडिए । (१०९-१९) इब समुत्थिते । (५३६-१३) जे पमत्ते गुणट्ठीप । (५३-२७)
अरई आउट्टे से मेहावी । (१११-१८) वृथा वतमचिन्तितम् । (६२२-१३) साधारणास्वनन्ताः । (५८-१६) मंदा मोहेण पाउडा । (११२-२७) ब्राह्मणा आयाता वशिष्ठोऽप्यायातः । सम्यग्ज्ञानपूर्विका हि क्रिया फलवती।। मांसेन पुष्यते मांसम् । (११५-६)
इणमेव नावखंति जे जणा धुवचारिणो। गः विवित्तवासो मुणिणं पसत्यो । (६२५-९) जे गुणे से आवढे जे आवडे से गुणे ।
(१२१-१७) कामाणुगिशिप्पभवं खु दुक्खं । (६२५-११)
(६२-२२) । नथि कालस्स णागमो । (१२१-१८) ८ ।६१ त एव विधयः सुसंगृहीता भवन्ति येषां । संति पाणा पुढो सिया । (७१-२६) । सवे पाणा पियाउया । (१२१-१८)
"आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~78~
Loading... Page Navigation 1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96