Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 77
________________ [भाग-1] श्री आगमीय-सक्तावलि-आदि आगमीय लोकोक्तयः [उत्तराध्यन-लोकोक्तय:] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य) आगमीय लोकोक्तौ ॥६०॥ (४१६-१६) FFFFFEVE जातस्य हियो मुत्या । (४०८-२४) पियाणिया दुक्वविवाहणं धर्ण। रया खेविज पुराकडाई । (४८५-६)IC डग्झमाण न बुज्झामो, रागहोसग्गिणा, (४६६-२) 18| उत्तराध्य परीसहे आयगुत्ते सहिजा । (४८५-७)| जगं । (४०९-९). ममत्तबंध च महाभयावह । (४६६-२) निव्वाणमग्गं विरप उबेद । (४८५-८) श्री यनस्य संकमाणो तणु चरे । (४०९-१३) माणुस्सं खु सुदुल्लहं । (४७३-१५) विवित्तलयणाई भइज ताई। (४८५-१०) लोकोक्तयः जो विजाहिं न जीवई स भिक्खू । यत्राकृतिस्तत्र गुणा वसन्ति । (४७३-१७) | मांसेनैव मांसमुपचीयते । (४९०-२६) गुणवति धने ततः श्री श्रीमत्याशा ततो णेउरपंडियाक्वाणययं । (४९६-३) मो ठिओ उ ठावए परं । (४३०-३) राज्यम् । (४७३-१८) सबसस्तू जिणामहं । (५०४-११) किं नाम काहामि सुपणा । (४३२-२७) अप्पणा अणाहो संतो कहं नाहो भवि- नमो ते संसयाईय ! सब्बसुत्तमहोयही!। भुच्चा पिचा सुहं सुई । (४३३-७) स्ससि । (४७३-२२) (५११-९) अणिचे जीवलोगंमि किं हिंसाप पस- सीयंति पगे बहुकायरा नरा । (४७७-८) न वि मुंडिपण समणो, न ॐकारेण जसि?। (४४०-८) न वीरजायं अणुजाइ मग्गं । (४७७-२०) बंभणो । न मुणी रण्णवासेणं, कुसची| जीवियं चेव रूवं च विन्जुसंपायचंचलं । चरिज भिक्खू सुसमाहिइदिए । | रेण न तावसो ॥ २९ ॥ (५२५-४) (४४०-९) (४८४-२४) समयाए समणो होर, बभचेरेण बभणो। | असासए सरीरंमि ई नोबलभामहं । कालेण कालं विहरिज रतु । (४८४-२४) , नाणेण य मुणी होइ, तयेणं होद तायसो सीहो व सहेण न संतसिज्जा । (४८५-३) ॥ ३० ॥ (५२५-५) इहलोगे निप्पिवासस्स नत्थि किंचि बि | न सब्य सम्बत्थऽभिरोअइज्जा । (४८५-२) : कम्मुणा बंभणो होड़, कम्मुणा होई दुकरं । (५५८-१) अणेग छंदामिह माणवेहिं । (४८५-३) | खत्तिो । ५२८२%E F • For_ FFER "आगम-संबंधी-साहित्य" श्रेणी [भाग-1] ~77~

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96