Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
[भाग-1] श्री आगमीय-सक्तावलि-आदि
आगमीय लोकोक्तयः [उत्तराध्यन-लोकोक्तय:] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
यनस्य
नत्थि किंचि अजाय । (११६-१०) खे गुणे जाव सरीरभेए । (२२७-१९) । कई लधूण भक्मए । (२६८-२३) । |उत्तराध्यआगमीय
गृहवासो बहुसावधः । (११७-३) मृत कुसुम्भकमरजक, मृतमन्नमव्या- निरवेक्खो परिवए । (२६९-६) में अणिजिउं कहं मम सहाय खाहिसि। नम् । (२२९-१७)
गामे अनियओ चरे । (२६९-२१), लोकोक्तौ (११८-१०) स्वकृतकर्मफलभुजो हि जन्तवः । पगोश्य लभते लाभं । (२७८-१४)
-लोकोक्तयः
आ परस्स लाभो न गिपियव्यो । (११९-७)
. (२४४-१३) दुल्लहा तस्स उम्मजा अद्धाए सुचिरा।। ५८॥ अदीणो ठाबए पपणं । (११९-१४)
ण संतसंति मरणंते, सीलबंता बहु- दवि । (२८०-१६) | बेएज निजरापेही । (१२३-६) स्तुभा । (२५३-८)
कम्मसच्चा हुपाणिणो । (२८१-१) खाजलं कारण धारप । (१२३-६)
जावंतऽविजा पुरिसा सवे ते दुक्खसंभवा।। अहीणा जति देवयं । (२८२-१) | न तेसिं पीहए मुणी । (१२४-९)
(२६२-१३) । जियमाणो न संविदे । (२८२-१२) जं मए गहियं तं सुगहियं । (१७९-१) अप्पणा सञ्चमेसेजा । (२६४-६) कुसग्गमित्ता इमे कामा । (२८३-१३) काका नीयते । (१८४-२१)
मित्ति भूपहिं कप्पए । (२६४-६) इह कामानियट्टरस अत्तट्टे अबरज्झति । स पुश्वमेव ण लभेज पच्छा । (२२४-५) । अत्तट्ठा सञ्चमेसेज्जा । (२६५-१२)
(२८४-४) विसीदति सिढिले आउयंमि । (२२४-६) ण कंखे पुष्वसंथवं । (२६४-१७) सुच्चा नेयाउभं मग्गं जं भुजो परिभस्सति। | खिप्पं न सकेद विवेगमे । (२२४-२४) अप्पमत्तो परिय्यए । (२६८-३)
(२८४-५) भा आयाणरक्खी चरमप्पमत्तो। (२२४-२५)
॥५८॥ पुब्बकम्मक्खयट्ठाए इम देहमुदाहरे। । अहम्मिढे नरएसूववजा । (२८५-३) | रक्खेज कोहं विणएज माणं । (२२६-११)
(२६८-१३) । धम्मिटे देवेसु उववजाइ । (२८५-४) मायं ण सेवेज पहिज लोहं । (२२६-११) कालखी परिव्यए । (२६८-२३) । | अवाले सेवए मुणी । (२८५-५)
"आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~75~
Loading... Page Navigation 1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96