Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 74
________________ [भाग-1] श्री आगमीय-सक्तावलि-आदि आगमीय लोकोक्तयः [दशवैकालिक+पिंडनियुक्ति+उत्तराध्यन-लोकोक्तय:] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य) श्री ४ साए परिज्माणगतो परिज्शतो भण्णा ।। निवेद्यते । (१२२-२४) अथोत्तराध्ययनलोकोक्तयः दशबैका(द० चू०१४) दुःखसहायश्च स उच्यते यो दुःखप्रती लिकपिण्डश्री राजा योन रक्षति कर लोऽपि हस्तिन्यश्वे च द्वयोरपि राज्ञो श्री आगमीयकारसमर्थः । (१२२-२४) | नियुक्त्यु|आ वैयाकरणः शब्दं न जुयात् । (द चू. ३४) लोके चटुकारिण पते जन्मान्तरेऽप्यदत्त- रहिः । (३२-१९) लोकोक्तो HI अथ पिण्डनियुक्तिलोकोक्तयः दाना आहाराद्यर्थ श्वान इवात्मानं कचराध्य घृष्यतां कलिना कलिः । (५०-२०) दर्शयन्तीत्यवर्णवादः । (१३१-९) नचिट्टे गुरुणंतिए । (५४-२१) | यनानां ॥ ५७॥ दाम खल्यकामी मण्डनप्रियो भवति । । स च तेषां सर्वेषामपि प्रायो भगिनीपतिः। कियधिरमयमजनमोऽस्माभिरनुपाल लोकोक्तयः (१२-२६) (१३५-२) नीयः । (६३-१) भवति च तत्कार्यत्वात्तच्छन्देन व्यपदेशो पापाजीविनः पापेन-विद्यादिना परद्रोह- । कर्मकृतं लोकवैचित्र्यम् । (७५-४) यथा द्रम्मो भक्षितोऽनेनेत्यादौ । (३७-४) करणरूपेण जीवनशीला मायिनः-शठा . यत्कर्म कारयिष्यति तत्कारिष्यामः । मनोशाहारभोजन मिन्नदंष्ट्रतया । इति लोके जुगुप्सा । (१४२-५) लोके पर्व श्रुति:-यदि कुमारी ऋतुमती नेह वसति प्रोषितः (७९-६) |जो उ असझं साहर किलिस्सर न त भवेत् तर्हि याचन्तस्तस्या रुधिरबिन्दवो । असमाणो चरे मिक्स् । (१०७-१४) च साहेई । (८६-११) निपतन्ति तावतो वारान् तन्माता नरकं । न य वित्तासए परं । (१०८-२७) | न य महन्या उ गुणा । (८६-२१) अकोसेज परोमि । (१११-१६) दुल्लभयं खु सुयमुहं । (१२२-१०) जं संकियमावन्नो । (१४५-७) हओ ण संजले भिक्खू । (११४-४) ५७॥ यो दुःखसहायो भवति तस्मै दुःखं । पत्थं पुण रोगहरं । (१७९-२०) नत्थि जीवस्स नासुत्ति । (११४-११) AAAAAAAAAE (७५-४) ६२०१२ 0 4 4 4 4. "आगम-संबंधी-साहित्य" श्रेणी [भाग-1] ~74~

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96