Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 73
________________ [भाग-1] श्री आगमीय-सूक्तावलि-आदि आगमीय लोकोक्तय: [ओघनियुक्ति+दशवैकालिक-लोकोक्तय:] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य) श्रीआगमीयलोकोक्तो ओघ ॥५६॥ RANA.ANमा प्रथमालिका) वा यो गतस्तस्य वा हस्ते कथं नु स राजा यो न रक्षति ? (८५-१०) संदिशन्ति (१०१-२५) । कथं नु स बयाकरणो योऽपशब्दान् तस्य हस्ते संदिशति । (१०२-१६) . प्रयुक्त। (८५-९०) रात्री दक्षिणाया दिश उत्तरायां दिशि न सा महं नोवि अहपि तीसे । (९३-१६) देवाः प्रयान्ति (इति) लोके श्रुतिः। पृथकर्मफलभुजो हि प्राणिनः । (९४-९) (१२५-९) | घुणक्खरमिव । (१११-१०) मोहनरसो भयेन हियते । (१५३-१७) घरभ्रमणकल्पम् । (११४-२५) वक्तारो लोके दृष्टाः, यदुत जीवोऽनेन हिं- शिष्टाचरितो मार्गः शिष्टरनुगन्तव्यः । सितो-विनाशितः, तथा घटोऽनेन हिंसि (१२७-४) तो-विनाशितः । (२२१-१०) पूर्व निरामयोऽहमासं संप्रति सामयोजातः, अथ दशवकालिकलोकोक्तयः सामयो वा निरामय इति । (१३१-१२) दद्यते गिरिगलति भाजनमनुदरा कन्या शास्त्राणि चादिमध्यावसानमङ्गलभाजि अलोमा एडकेति । (२०९-१) भवन्ति । (२-२०) घुणाक्षरन्यायः । (२१०-२७) एए उबसंता तवस्सिणो असञ्चं ण वयंति। अचक्खुओ व नेता, बुद्धिमन्ने उ ते गिरा। (१०-२२) (२१२-२८) | क्षेत्रे दानादि सफलम् । (५८-१८) | 'देहे दुःख महाफल, संचिस्य । (२३२-१०) ठिओ अ ठावई परं । (२५६-२५) गिहिजोग परिवजए जे स भिक्खू ।। (२६५-२६) आ| पुढविसमे मुणी हविज्जा । (२६७-३) नियुक्तिपुराणः पतित इति कृत्सित नामधेयम् ।। मो दशका (२७६-२६) अनुस्रोतःसुखो लोकः । (२७९-१७) | दा लिकयोविष मृत्युः दधि वपुषी प्रत्यक्षो ज्वरः । र लोकोक्तयः (२७२-२०) आयुघृतं तन्दुलान्वर्षति पर्जन्यः । (२७९-२२) विहारचरिआ इसिणं पसस्था । (२८०-२) असंकिलिटेहिं समं वसिज्जा । (२८०-७) अप्पाखलु सयय रक्खिअव्यो। (२८२-१३) जहा लोगे अमेहिं अणुगतं तम्भं अभंतरो भणद एवं सोवि कामभोगपिया "आगम-संबंधी-साहित्य" श्रेणी [भाग-1] ~734

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96